Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai

View full book text
Previous | Next

Page 272
________________ १३८ आचार्यदण्डिविरचिता बातनाः सहस्रशोऽनुभूताः तथेदानीमाचर यथेह पुनर्न पतिष्यसीत्यभिहितश्च भीतो हृषितरोमा (हंदद्यम ! हन्ताद्या) हमनुगृहीतश्चास्मि यदेवं I प्रभवतानुकं ******** पुनरहमपदिष्टो नित्योम इति भगवता धर्मराजेन तन्मे हृदयमित्यञ्जलिमुपरचयतो भगवत्प्रसादादबजिगमिष्यासुलभानुकोशदत्ताश्वासं स (मा ? मे) समभ्यधात् । अस्त्येतदमूदू विदर्भों (दत्त ? पान्त ) वासिनः पुलिन्दानामीश्वरस्य हाल भलि (का ?कना)म्नः कोलाहलिकना (स्नः१मा) चौर्यापहृतः सुतः । स जातु सगणः स्वधर्मानुष्ठायी सह बध्वा काञ्चिदार्यविधवामध्वनि प्रत्यरुन्धत् । सात्वनाथा हा नाथ!) दीर्घदर्शी शिना) देवेन सता कथं न दृश्यते कलत्रमित्थमापद्गतम् | हा पुत्र ! ( नीखो ! नित्यो)प्र | ईदृशमप्यपत्यं लब्ध्वा किमीदृशी न हीमनुभवनीया ( ! ) हा पुत्रक ! महोग्र! मात्रा सह परित्रायस्व भार्यामि ( त्रा ! त्या )र्तनादं व्यसृजत् । अनन्तरं च व्याघ्र इव कोsपि कोपात् प्रज्वलन् अधिज्यधन्वा युवा जनसमूहमभ्यद्रवत् । तं च कोलाहलिकं च रूपतो विवेक्तुमक्षमा मुख (न्त इती) व क्षणम (ण्डुम् ? भूत् ) । पुलिन्दपतिस्तु तां स्त्रियं सपुत्रस्नुषां समाश्वास्य कोऽसौ दीर्घदर्शी नाम कश्च स नित्योः का ( स च सिक्तत्थ ? चासि कथ) ञ्चे (दां ?मां) दशामारूढेत्यवशक्लिन्नचेताः सदयमन्वपृच्छत्। सा किमपि प्रस्तुतस्तनी पिब (न्निन्ती) व तमतृप्त ( त ? ) या दृशा प्रत्यवोचत् । जात! जा(ले धन! लन्धर) स्य नाम कुण्डिनपतेरुत्तमामात्यः स यथार्थनामा दीर्घदर्शी । तस्य महाभागस्य मामवेहि मन्दभागां गृहिणी ( यमार्य म् । मय्य ) भूतां सुतौ यमौ नित्योप्रो महोम इति । आद्यः कश्चिदाजीवक श्रवणस्वतन्त्रोऽयं प्रभुः भाविताविष्टवान् नष्टश्च सो (बष्ट) वर्षस्तेष्वहस्सु रक्षादोषादारब्धाक्रन्दानि च 1. L about 5 letters,

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284