Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai

View full book text
Previous | Next

Page 279
________________ भवन्तिसुन्दरी । २४९ हृदयाहादनामु स्मरणसनिधिभ्यां देवपादपङ्कजाभ्यामिति मदलेखाप्यवेक्ष्य पप्रछ(!) । सा चाद्य कुशलमिति सस्मितं महाश्वेतामवेक्षाञ्चके । तेषाश्च यथार्हप्रतिपन्नासनानामागमनदर्शनौत्सुक्यमा ... लघुषु लोचनेषु नियन्त्रणप्रचरिता विसतमधुलवासु विसम्भिणीषु स्फुटोपजातप्रत्ययैः प्रसीद(प.)त्यन्तरात्मनि महाश्वेता राजपुत्रमित्युवाच । कुमार ! त्वयि गते (स.) राजधानी त्वदर्शनप्रत्या(शैल? शय व गन्धर्वराजकन्यामधारय कारणे पुनरभिमानसखीजनोपदेशानाम् । अथ क्रमेण क्षीयमाणे वपुषि पीयमाने प्रतिक्षणमनेन रक्षसा देहभारधारणेषु रसादिप्वन्त(र!क)पुरमार्गादेशनचाटुकारिणीष्विव बहुशः परिमुखीषु मूर्छास्तरोत्तरविल ....तस्थितागमेष्वनन्यशरणा सखि प्रसीद नातः परं पारयामि धारयितुं हतशरीर ज(र?)व्यथातुरं शरीर(व्यथ!)मतिदक्षिणः कुमारः स मेऽशक्यः प्रत्यानेतुमालम्बय पाणिमनु एवायमों मातुम्ततोऽपि न तन्मतिमनुवर्तिष्यत इति शिशपिष्टमनुनाध्यमानापि स यदा नाजहादेव तं हतप्रतिज्ञात(?) तदा पर्याप्तमश्रु मुक्ता सर्वदुःखविषांकुरक्षेत्रमिदमुसिसृक्षुः ज्योतिष्मती(ती)रमन्दार• षण्डमेत्य तीर्थस्नाता पुण्डरीकै(न्यधामभिरम्बिकारमणमभ्यास्ति किमपि हतो(?) भवितव्यमिति एधांस्याहार्य हव्यवाहनमवर्धयम् । अथ तस्याः पुण्या(स्तातो त् तत उत्तीर्णो देवर्षिर्नारदः तन्मे भावमार्षेण चक्षुषोपलभ्य वत्से महाश्वेते ! विमुक्तस्सर्वदुर्विकल्पाकारायाः कादम्बर्याः स्वयंवरमित्येव दिवमगा. हत(?) । महर्षिवचनप्रत्ययाञ्च मद्वचस्यतिष्ठदंश्चातन्मते च राजा चित्ररथो न तु जाने कथंभावीत्यस्मिन्नेव क्षणे राजादिष्टः प्रमादं कथयितुकामः तदेवोदेशं वैशम्पायनः प्रविशत् । कतिपयक्षणादर्शनाच तं परं प्रोषितागतमिव गाढमाश्लिष्यातिष्ठत । तदनन्तरे रक्तविष्टरे राजपुत्रः तस्य किल दर्शने यथापुरमवर्तन्त पुण्डरीकदर्शनसमयानुभूतानि महाश्वतान्तरितानि दिगन्त

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284