Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai
View full book text
________________
अवन्ति सुन्दरी
२४१.
3
सान्द्र ...... त्रासोदीर्णश्वासपवनसेवितेन सकलमहासुरेन्द्रादपन्दिते(न) नरकेणास्मि संवर्धिता। तस्य च दुहितुर्यज्ञवत्या ......... ति परं मैत्रमासीत् । आसीच पुनरावयोरपि सखी सुन्दोपसुन्दसौभ्रात्रग्रावभेदमदनकुटाकटा धारा शङ्कराननपङ्क ...... ... त्रिदशलोकलोचनभ्रम(र)कदम्बकाहपूर्विकावलुप्तयौवनकुसुमोद्गमा तिलोत्तमा नाम । तिलस्स ........... न्दरी यज्ञवती तु मन्मथमनोधिरोहिणि प्रथमसोपानपर्वणि वयसि वर्तमाना मया तिलोत्तमया ...... रिसानुकाननानि समनुभूय प्रतिनिवृता भवनमे काकिनी शयनमेत्य निम्तहे ............... !
........... थ तदवधारणा नावितुं न शक्यमिति दयमानव तस्या रतिर(चर ? प)जहार हृदयं सत्यं न वेति दूतीव्यावर्णितमामेनैव गत्वा दिक्षु(रु? उ) उानिव देहं मुमोह (?) । निपुणया पुनः पत्रलेग्वया कादम्बरीशिखण्डभूषणश्रीवत्समुद्राकितान्माण समुद्गादुद्धृत्य तत्करकिसलयसं( ! स्कृतेन (रक्तो!) रक्तचन्द(नो : नेना)नुलिप्य प्रत्याश्वसीत् । अथ कटकादागतः प्रज्ञातत(पोरो) मनोजवो नाम दूतो व्यज्ञापयत् । स च सह मेघनादेनाग्रतः पत्र. लेखामितः प्रेष्य प्रयाणदुन्दुभिमादिश्याच्छोदतटे महाश्वेताश्रमान्तिकमणिगृहागतं हरमभिप्रणम्य निर्यातमात्रः किमप्यस्पृश्यत ज्वररूपेणामयेन मन्त्रि कुमारो वैशम्पायनः । तदासीत् कतिपयदिवसावस्थायि सैन्यम् ।
अथ यः स देवेन जित्वा सुवर्णपुरान्निरस्तः किरातानां हेमजटानां
1. L. about 2 lette:s. 2.
23
23 .. 3.
? 4,
. 5. L. about 30 !etters. 6.
36 , 7. folios are missing lere
30

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284