Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai
View full book text
________________
अवन्तिसुन्दरी।
२११
न्धनसमवसारवाढरान्धवधिक्षक्षः सहस्ततालपटह. ध्वानेसनसनस्याद्वशनप्रागृनासक्तसूचीगळ ......... रोक्षाभिहन्यमानोदरमृदानिम्वनेन च ब्रह्मस्तम्भसीमस्पृशा मिद्यन्त इव नित्यश्रवणकर्कशान्यस्माकमपि नाम श्रवणरन्ध्राणि(!) । अपि च प्रतीतान्येव ब्राह्मणवधः सुरापान ..... स्तेयं गुरुतस्पगमनं पतितसंप्रयोग इति पञ्च महापातकानि (त्रै !त्र) ब्रह्महणो (न!)वनकुटीग्रामसीमशून्यगोत्रजवृक्षमूलानामन्य(तम)वासिनो वापितशिरसः शवशिरोध्वजा ... . शचरितवन्तो भैक्षान्नं गोसवेन स्व(ञ्जितजिंद)भिनिद्विश्वजिद्भिरश्वमेध ! धे)न (तृव:त्रिवृ)स्तोमेन वा निष्ठुरते:रेणे)ष्टवन्तो गृ(हवो हं वा) सपरिबह धनं वा जीवनक्षम सर्वमेव वा स्वं विप्राय विदु ... ननभिभुजः सरस्वत्या प्रतिस्रोतोनुसारिणो न त्रिरधीतवेदसंहिता नतिचित्रभानौ समिन्धत्यावाचीनशिरसः पतिताः न विधिवलक्षभूताः शस्त्रिणां न गोब्राह्मणकृते विक्रम्य सि ...... बहुपकारमोहिता मृता वा न च ब्रह्मक्षत्रसंसदुद्घोषितापार्वा नोऽश्वमेधावभूषखाता यान्त्यन्ते तु सर्वयातना हि दुर्मतयः। तथा हि दहनजिह्मणदंश. जालजजर्जरास्तीक्ष्णोन्मुखरोहकर्णस्थलाकृष्टिपृष्ठकशेलुरुशार्कराः कर्करकरतलोचल. च्छिलाकारपूर्णवरुग्णदुर्दीलतः मरुमरुद्भिरप्यसहिष्णुमिरेवोष्णमावेगावतीर्य. माणोष्ममांसतकुलधूलधूलयो निर्वृशक्षुपप्रच्छायवार्ता निष्प्रतिक्रियक्षुत्पिपासाश्चैषामाकर्णपथात् क्वचित्फुल्लोत्पलकमलकल्हारहारिण्यो वारिदीर्घिको इव प्रतिहायः पुनरमीषामभिष्यणद्विषणा तृष्णाबलप्रघाविताः तामसविभूतय इवानुपयोगक्षमाणारक्षारा दूरोद्वैजनीयाश्च जायन्ते(?) । तासु च नरकपालबलात्कारा
1. Labout 6 letters. 2. , + , 3.
4
4. Labout 6 letters 5. , 4
,

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284