Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai
View full book text
________________
अवन्तिसुन्दरी।
..... पैरुपास्यमानं धर्माधर्मदर्शनमिव कुर्वन्तं भगवन्तं धर्मराजम् । स मां सन्त्रासेन जानुशिरःस्पृष्टभूमिं वेपथुशिथिलाञ्जलियोगं श्लक्ष्णया गिरोत्थाप्य स एष सर्वयातनापार .. ... कृष्णो (यस्य?यः स) पुरा राजर्षिणा रिपुञ्जयेन यथोक्तं शासितः क्षपितकल्मषाणां राशिः ससान्धिदानिमाशीतिकस्य (?) साधोर्वसन्तयाजिनः शान्तिपालस्यार्थे मुक्तजीवितो मत्समीपमायातवान् ........ हार्हो यत्र दुष्कृतिनः कुटुम्बिनः । तानिमान् (धर्म ? पद्म)महापद्मरौरवमहारौरवसप्ततालकालसूत्रान्धकाराहया(मय?न् )महानरकान् विभागेन दर्शयित्वा विसृजैनं नित्योपमित्युग्रकर्मनित्यो ...... चित्रगुप्तवानीत्वाञ्चाहमित्थं चित्रगुप्तेन पात्यैतान्(!) परिचितं तव निरुपमानं दुःखसम्भारसम्भारमात्मम्मरिणामधीरचेतसां प्रेत्यभावप्रत्याख्यायिनां भगवतो धर्मराजस्य यातनास्थानम् । अत्र हि जहि जहीति जातक्रु(द्धात् ! धां) किङ्कराणां प्रलयमेव ? घ)निर्घातवातभैरवैकमसितेन यान्यशस्त्रपात्यमनानारर्जकाशानां वज्र कुञ्जकमष्टदष्टदग्धादस्थिसाच्छेदनादुच्छूनेन चूस्कृतेन बन्धनयन्त्रसंवेष्टयमानावग्रहाणामङ्गभविरावबृंहितेन हाहारवेण आमस्तकजघनसन्धब्रह्मसूत्रानुसारपाट्यमानानां पट्टसधाराद्विधाकृतेन, ईक्षणोद्धरणसंरब्धदक्षिणकररक्षःपादावष्टव्धवक्षसां सव्यकरनिकृतमनुवलीकृतगलघट्टितनिवृत्तेन निर्भज्यमानपरशुकास्थिपञ्जरझरझराशब्दसामान्यनिर्गमेन निष्टनितेन शिशिरजलप्रपाप्रनालीयाचनाञ्जलिहरपुलितचलितमस्तकानां पर्यस्तदृष्टिपातकोपितखरदुरुष्परिघमुद्गरमुसलगु लिक्षेपमुण्डागण्डपिण्डितप्रविसृतेन विक्रन्दि. तेन शुद्धगन्धशालिसिद्धवर्धितकएवमानगन्धाभिद्रवणरुद्धनिर्धारितानां जला
1. 2. 3.
L. about 7 letters. , 10 ,
7 ,

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284