Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai

View full book text
Previous | Next

Page 263
________________ अवन्तिसुन्दरी। १२. यदेव किञ्चित्रिमितीकृत्य गत्वराणां विस्मयस्थानमपि च विष(य)मोगमाग्भागे भरसहेऽस्मिन् वयसि स्मृतिविहितगार्हस्थ्यय ............. स्थाय वन इह वानप्रस्थमेकाकी चरन् गुरुणा निर्वेदकारणेनोपततो भवितुमर्हसि । न च तद्विचार्यमाणमनवसानं मरणमगतिः स्फुटं वा कः शरीरपातप्रतीक्षं नरकदुःखं मन्त्रौषधिविद्वेषणम् अनूष्मदाहजपरोक्षरं मलमुपावृत्यमब. मानकोशं प्रसारितमविपस्यमुपचरितनिन्दामन्दिरमूछितो विषादध्वजः सलमं पाणशल्यं सुनिहितो जुगुप्सानिधिमाकलितमलक्ष्मीहस्तसारमलच्छन्नदैन्यसर्वखमखिलदैत्यकरतन्तुतारविस्मृतोपदेशो घोरतमः पापरोगः सकललोककुलीकरणरन्ध्रान्वेषणैकच्छापाकजागरूकं दारिद्यं तस्य हि सन्निहितैव प्रतिक्रिया यदिमे विशदविकरणविशदादुम्बराणां शतवेधिनां सहस्रवेधिनां चात्यन्त एव दृश्यन्ते काचनिकारसानवनीतकपोतगोमेदकवमशुल्यकन्धायक्षौमोमाकुसुमवर्णाश्च तानाशीलानैकलोकप्रभागर्भ धावत:(:)। तदेवम(यनो यत्नो)पनतेष्वप्युभयलोकसाधनक्षमेष्वदत्तदृष्टिरर्थेषु कमर्थमभिसन्धाय निष्ठुरेण तपसा कर्श ... त्वा तु स विभः प्रत्युवाच- सौम्य सन्तोऽपि सम्पश्यन्ति गरिमाणमपरमार्थ परेषु चित्रमार्याणां भावास्तथा मयि प्रश्नानुग्रहो मुखमप्यपराध्यतात्मानं भवानप्यु ....क्षरेष्वस्मृतस्मृतिवेदेषु अधुतयज्ञ(पार्थे वार्ते)वनाघ्रातधर्मगन्धेष्वप्रसिद्धद्रव्यशुद्धिष्वनवे. क्षितभक्ष्याभक्ष्यचिन्तेष्वनवगते ....र्यमात्रपण्डिते(व!षु) काण्डपृष्ठेषु यत्नाधिगतजातिमात्रस्मरणसम्प्रदायेषु वनचरतुल्यवृत्तिषु व्रात्येषु विध्यपार्श्ववासिषु 3 1. L about 2 letters. 2. , 12 , 3. , 24 , 4. . 20

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284