Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai
View full book text
________________
अवन्तिसुन्दरी ।
२१५
स्फुटं च कार्याणि कथयता सम्यग् वृत्तमनुप्रविश्य प्रोत्साहयता प्रमादेषु
1
मितं प्रतिषेघयता संवादमन्यैर्भेदं वानुपयता द्वेष्यादिभिरसंवर्जिनी नन्याभ्यर्थिना सर्वदा सर्वत्र प्रेक्षाकारिणा दैवतवद्माययेोपस्थेयः स्वा (मिमी)
2
सर्वैश्च गुणैः सम गता भावसमुदेतारश्च यूयं यस्तु स दोष: सहपांसुक्रीडया बालभावात्वेन च महेत्वोत्कण्ठादवगृह्य प्रचारबुद्धिरिति
8
****** 000
तदुभयं भयङ्करमावयमिव (!) ह्यासेवनीयः कुमारः सर्वैश्चायं महाकुलीनतादिभिरागामिकगुणैः समग्रया चात्मसंपदादितस्वामीत्येवमेत्र चापरेऽस्या
*****1041001
*****1900
कुमारः
मात्याः स्वान् सुतान् सन्तोषाद्गुणेषु प्रथम एव वासरे पितृपरिजनं द्वितीये परिचितान् मुनिपुत्रकान् तृती ( ये ) संहार्यं व्याघ्रदमनं चतुर्थे सहानुयात्रं सिंहदमनं निवर्तयितुमशकन्मासं चक्र
6
एव पार्श्वजाम्ब
1. Space for 9 letters left blank.
2. L. about 2 letters.
3.
12
""
7
......... तमासो हिंगुरुकपुण्डरीक लक्ष्मीमुषः क्षौद्रहरिद्राभङ्गहरितालपत्रांसवर्णाभिरोषधीभिरुदकैश्वाशून्यपर्यन्तान् सहस्रवेधिनो
रसािंस्ताम्रपीतकांश्च र ( सोस ) धातून कृसरमुद्गमाषप......
तानप्यपलाशशैवल
""
"
4.
26
5. Space for 8 letters left blank•
89
त्रण कथं
****** 0.0
निशाहयानवर्धयकृत्प्लीहाभ्यांश्च दवबिन्दुच्युति कपान् कनकधातून पद्मपाटलीस्फटिकपारावतवह्निकण्ठमत्स्यण्डिकाद्यनेकवर्णान् रूप्यधातू नम्य नरेन्द्रप्रार्थनीयानभिज्ञेोऽपि सनकौतुकमवलोकमानो धृतिसंस्थितविकटवंश पङ्किप्रांशु.
"
5
8
"
"
*********
00010000
0000....
6. Space for 10 letters left blank.
7.
8
8.
6
9. L.
1 letter.
"
"

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284