Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai

View full book text
Previous | Next

Page 261
________________ अवन्तिसुन्दरी । २१५ स्फुटं च कार्याणि कथयता सम्यग् वृत्तमनुप्रविश्य प्रोत्साहयता प्रमादेषु 1 मितं प्रतिषेघयता संवादमन्यैर्भेदं वानुपयता द्वेष्यादिभिरसंवर्जिनी नन्याभ्यर्थिना सर्वदा सर्वत्र प्रेक्षाकारिणा दैवतवद्माययेोपस्थेयः स्वा (मिमी) 2 सर्वैश्च गुणैः सम गता भावसमुदेतारश्च यूयं यस्तु स दोष: सहपांसुक्रीडया बालभावात्वेन च महेत्वोत्कण्ठादवगृह्य प्रचारबुद्धिरिति 8 ****** 000 तदुभयं भयङ्करमावयमिव (!) ह्यासेवनीयः कुमारः सर्वैश्चायं महाकुलीनतादिभिरागामिकगुणैः समग्रया चात्मसंपदादितस्वामीत्येवमेत्र चापरेऽस्या *****1041001 *****1900 कुमारः मात्याः स्वान् सुतान् सन्तोषाद्गुणेषु प्रथम एव वासरे पितृपरिजनं द्वितीये परिचितान् मुनिपुत्रकान् तृती ( ये ) संहार्यं व्याघ्रदमनं चतुर्थे सहानुयात्रं सिंहदमनं निवर्तयितुमशकन्मासं चक्र 6 एव पार्श्वजाम्ब 1. Space for 9 letters left blank. 2. L. about 2 letters. 3. 12 "" 7 ......... तमासो हिंगुरुकपुण्डरीक लक्ष्मीमुषः क्षौद्रहरिद्राभङ्गहरितालपत्रांसवर्णाभिरोषधीभिरुदकैश्वाशून्यपर्यन्तान् सहस्रवेधिनो रसािंस्ताम्रपीतकांश्च र ( सोस ) धातून कृसरमुद्गमाषप...... तानप्यपलाशशैवल "" " 4. 26 5. Space for 8 letters left blank• 89 त्रण कथं ****** 0.0 निशाहयानवर्धयकृत्प्लीहाभ्यांश्च दवबिन्दुच्युति कपान् कनकधातून पद्मपाटलीस्फटिकपारावतवह्निकण्ठमत्स्यण्डिकाद्यनेकवर्णान् रूप्यधातू नम्य नरेन्द्रप्रार्थनीयानभिज्ञेोऽपि सनकौतुकमवलोकमानो धृतिसंस्थितविकटवंश पङ्किप्रांशु. " 5 8 " " ********* 00010000 0000.... 6. Space for 10 letters left blank. 7. 8 8. 6 9. L. 1 letter. " "

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284