Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai
View full book text
________________
अवन्तिसुन्दरी ।
सप्तच्छदस्तबकचामर(धूननोऽयं
जातो मरुद्धन)सितं वियदातपत्रम् । हारपसादिसरिदम्बुसरोजलीलः
• कालोऽयमुद्भवति नन्दितराजहंसः ॥ इति । लब्ध्वेदं पादनिमित्तवृषभं चक्रमविरेपातटखननलग्नरक्तम् ............ रोप विषाणया सहेलमुद्गर्जन्तं सौराज्यारम्भहृद्धर्ममिव जातिधवळनिर्यायवन्दिमझळगीति(रि ! मि)व विजयशंसिनी वरगुमञ्जुळविहङ्गमविरुतिमाकर्णयन्तो गव्यूतिमात्रमिव गत्वा समे सझे सारपति ....... णोदके पुप्पफलसमृद्धसौम्यवशमालिनि वानप्रस्थानां सपत्नीकानां प्रतिश्रये त्रिफलपाणिमिः ....... लिकाकुसुमदाममिः पूर्णकलशपाणिभिः पुरस्कृतप्रदीपैरेन्द्रीणामृचां माङ्गल्यानाञ्च साम्नां जैत्राणां च यजुषां पुण्यानां चाथर्वणामुदीरयद्भिः घोषाद् द्विजातिभिः प्रतिगृहीतप्रवेशः प्रीतपेशलामिस्तापसानां ... नामात्मनश्च सुहृदां विचित्राभिः कथाभिः विनोद्यमानस्तत्र तहिन मुवास देवोऽपि राजवाहनः । तस्मिंश्च वासरे सुमतिरि(द्ध ? त्य). मात्मसुतौ प्रमतिदेवरसि तावुपहरे समनुशशास- वत्सौ राजा नाम जम्मारिनलेशजीविताधिपमनुष्यधर्ममार्ताण्डरोहिणीश्वररोहिदश्वश्वसनानां विश्वजनीनजन्मा सधीचीनो मात्रासमूहः । तथा हि स्थाने वर्षति सीमानं रक्षति शासनीयाननुशास्ति स्वानामीष्टे काले तपति तप्तानाहादयत्यपकं पावयति कर्मारम्भेषु प्रेरयति । असत्यस्मिन् न स्मर्यंत धर्मों ...वेदा नारभ्येरन् ईश्वरा नाराध्येरन्
1. L. about 15 letters 2.
5 , 3. Space for 6 letters left blank. 4. Space for 6 letters lett blank. 5. M. aheant a lattore

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284