Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai
View full book text
________________
अवन्तिसुन्दरी ।
२२१
स्थिस्था प्रीतिस्निग्धेन चक्षुषा क्षाळयन्निव सिंहदमनस्याननं प्रण(य)कोपकालुण्यमाललाप देवो राजवाहनः। सखे ! मा म विदमन्यथा श्रुतं (रु ! कु)तश्चिद ....... च चित्रां कथां कथयन्ति वृद्धाः त्रिकाद्यमहत(?) पितामहेन मे चण्डकृष्णः। तस्य सूनुरपर इव कालः कालदण्डनामा मालवेषु चण्ड. वर्माणमाश्रित्य तदनुजानामेकादशानामुयबलमुग्रवर्माणमटवीमर्दनाय लब्ध्वायनिर्गमिव .... ..ति न हि बुभूषको द्विषोऽवजानते तच्चेदरिबलमुपनस्यति उपनतयायुधस्पर्शतयानुगुरुपानामोकस्यै तातव्याघ्रदमनस्योपरिभवो भविष्यति()। स्थितेषु चास्मास्वीहशेऽर्थे यदि वृद्धा व्याप्रियन्ते किममिर्लोहस्तम्भदीर्घस्तम्बै. (वाहु !)बाहुभिः बलिनो धान्न नेना नो)ऽप(म)ताः सत्त्ववन्तश्च न सन्त्येवान्यभूमौ प्रायशो मवादृशाः । त्वयि स्थिते निश्शवं शक्यते गन्तुम् । गतस्यापि न मे सुहृद्णभुजवज्रपञ्जरगतस्याशिवाशङ्का तदप्रियेऽपि मद्वचस्यविस्व
पुनम्त्वमेव मा ........ बां चानुनेप्यसीत्यनुत्तरं तमकरोत् । एवं तैस्तैः प्राप्तकालैरालापैः पूर्वमर्थ प्रतिशय्य शर्वर्या सर्व एव शयनमन्वतिष्ठन् ।
अपरेा(रन्धि ! रुन्मि)पति मत्तपीन चीरण्डिग .... कलस्विषि नं च .... कवाल चामलस्विषि(:) ध्वा दुर्विलासमुषि कुमुदवनप्रभासद्रोहिणीरदोस्थितमुक्तपहजव्याकृतमुखपीतकोमलोष्मणि भौमौत्सुक चक्रवाकपूक ....... पि भुवनभूषणे पूषणि पुरुषसिंहः पुरोहितम्तम्बेरमरोहिणीविषाणको कावर्जिताभिराज्यबिन्दु. चन्द्रकिणीभिः क्षौद्रवेशलाञ्छिताभिरद्भिरभ्युशिन मालिक ........ समुपस्थाय
1. Space for 5 letters left blank 2. . 5 3. L. about 2 letters.
Û Space for 4 letters left hlank 6. L. about 6 letters.

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284