Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai

View full book text
Previous | Next

Page 258
________________ आचार्यविरचिता देवं सवितारमभ्यर्च्य भगवन्तं भामापतिमितराश्च परिवसिस्था देवता जप्सा बहनि जप्याभिहुतमतिसमाहितेनापर्षणोऽनुपटुतामिराज्याहुतिभि(!) ... लालमिव प्रदक्षिणावर्तितशिखाकलाप जटिलायं धृमोद्गारितयैव सूचितसुकृतपाक राज्यविहसन्तर्पणायेव हयगजध्वजातपत्राकृति दर्शयन्तमविस्फुलिङ्गमर्जरमबदात ........ हिरण्यरेतसमतुलमक्तिः प्रदक्षिणीकृत्य शुक्लमास्या रागवासास्सह समानवेरैः सुहृद्विरिन्दुगमम्तिमासिद्धमिवामृतसुरमि सौरमेयीतीरेणानुसूयमानबहुलमनवगीत ............. प्यजितमावनितरसनेन्द्रियमक्लिष्टशुद्धिकर्णकं पयोऽखण्डपाण्डुसिकतमरूपं पररसम(न !)भ्यवहत्य पीतधूम. वर्तिराचान्तो गृहीतवासताम्बूलोऽभिवन्ध भगवन्तं वामदेवमन्यानपि तपोधना(ना)श्रमाधिदैवतान्यात्मनश्च गुरुजनमागामिसम्पत्सम्पादिनीराशिषः प्रतिगृहन मप्रतिरथं जपद्भिदेवरक्षितप्रमतिमित्रगुप्तादिमिः सक्योभिश्च मुनिपुत्रैः परीतः पावयन्निवान्यदुनृपोपभोगपांसुलामिळां (भव ? इम)पतियातलीलाविलम्बिमिः पादकमलन्यासः स्निग्धगम्मीरपुण्याह (पो ? घो)पनिहारिणो निजमन्दिरान्महेन्द्रद्वारेण उपद्वारनिहितरत्नगर्भमिथुनकुम्भपूर्णा नि(जि ! )त्य जायमानसौमनस्यः सौम्यां दिशमभिप्रातिष्ठत()। अथ प्रस्थितानां च तेषां दक्षिणतः कोऽपि ब्रह्मचारी ब्राह्मणकुमारः कुमुदोत्पलकल्हारहारिणि हरिन्मणिमङ्गवर्णवारिणि सरसि सारसावतंसे हंसपोताय स्वहस्तदत्तवन्यवर्धिताय शिखरस्त प्रपीडितेनाष्ठमुखालपातिना बिसक्षीरेणानुतीरविरूढचरपद्मपत्रपुटं तमापूरयन् त्रिभुव(न)वेशव्यशालिन्या शरद्विमूत्या समावर्जमानदृष्टिरियं(?) वसन्ततिलकमुश्चरुज्जहार - 1. L. about 6 letters. 3. 3 ,

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284