Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai

View full book text
Previous | Next

Page 268
________________ २३४ गुर्वलोक निर्वन्धात्येषामपि यथोदितमता निष्कृतिकलुषाणां व्युष्टयः । तथा तु गुरुप्रतिरम्भणाद विज्ञातगर्भ (गा ! शां) तनादाश्रयी बधादग्रजराजन्यवैश्यपवि (श) समादनृतवादात् साक्ष्ये च निक्षेपहरणावनावधाद् दुःखायन्त एते दुर्मतयः । सुरापा पुनरेतेन तामेवा झिवण पीतवन्तो न तथा ( स तप्तगोमूत्रं गोमयरसं पयो धृतमुदकमेव वा परिषाय प्रवितानम (गाटा) घरा ध्वजवन्तो बाल (सास ! वाससः ) कणेन पिण्याक्रेन वा निशि सकृदुपयुक्तेन नीतवन्तो वर्ष ब्रह्म (ह) ण इवोपक्रमन्ते । सुपकल्पाश्च निकृतयः कूटसाक्षिणः सुहृदातिनो वेदनिन्दका दृष्टाभक्ष्य (ज)श्व दुश्चरितैश्विरभित्र जायन्ते । ते चैते सुवर्णतम्करा नरवाजिरजतवज्रमणि महामन्दिराश्वजनिषु शल्यमानमकृतवन्तो ब्रह्महत्यानृतं वा अनुपोता उत्पश्य बदनुभवन्ति (!) | गुरुदारान् मित्रदारान् पुत्रदारानन्त्यजाः कुमारीमात्मयो (न्यानी) श्व ग (त्यात त्वा स्वयमुस्कृचलिहू बीज रञ्जिताललयो नैर्ऋती दिशमाशरीरपाताद जिस 1 2 तप्रायोमय नशायिनो मूर्तिमचिर्मयीं प्रियामिवाशिथिलमाश्लिष्टवन्तो न चीरवासिनः खट्टाङ्गिनश्च प्रलापप्राया बन्यैर्निर्जने वने वर्षमेक .... आचार्यदण्डविरचिता ..... 3 4 मुषितवन्तो न यवैर्भवि ... मासत्रय... श्वान्द्रायणं पशव एते परिपतन्ति घोरा कारणासु । गोमान् इमे न मण्ड गोमूत्रेणपायिणो (१) इतगोचर्मसंवृतावथवा (सामा? मासं) यव (यः) म ( काक्षा) रलवण सितमनन्तो गोष्टशायिनः शयानाः प्रस्थितातिष्ठन्तीश्वरन्तीः सर्वशच्या सौरमेयीः शुश्रूषमाणा मास ( तुला ! त्रया)न्ये च वृषभैकादशाभिः (शो!गो) भिराराध्य द्विजानात्मानं पावयितुमैच्छन्त्येव रमणीयानि कर्माणि । तदेवेदं गोहत्यावतमपारयन्तम्बरितुं चान्द्रायणं वा । सर्वे पक्तिदूषकाः स्वानुरूपैः कर्मभिरत्र संविभज्यते । इमेव ( तिणी कीर्णि) नो न का ( रं?ण ) - 1. 2. The two lacunae cover about 12 letters. 3, 4. 44 " 17

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284