SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २२१ माचार्यविपिरपिता रनुतिभिरनोकहे मनोहमापीबाननीयजीवकां कूमत्कोकिलामापुरामुखरकोयरिकामागुअाजालामचलगुहामतिविशालगमभिवस्तटशिलातम्रद्वितपुष्पलिया(!) तुमपतनरस्नोदिनप्रस्तरोचलितविन्दुमावतारसितमूलया शैलकन्दरप्रतिरयोपहितमातनिर्घोषनिरिण्या परिगृहीतं कमपि मुचिरशून्या मोगमेकस्मिथ सिकतिले वनस्पतिमूले प्रामुखमासीनमक्षमासिकागणना किमपि वपन्तमनेक बणकिण(कने: कर्कशका ............. तराजिनवातितेक्षणापाहमनस्संस्कारपरुषं नीककालमूर्षजमप्रतपश्चरणरूक्षकालवर्णमुनतमुखपालतानुमेपद्विजातिमा कमपि पारवाससं ददर्श । स च राष्ट्र ...... स्थाय पापमयच पनपत्रपुटेन स्वागताभिधानोपक्रम. मुपजहार । फलमूलेन वनमूलभेन स्वादुना निमन्त्रयाचके । तस्य च प्रणयमनुरूपमखण्डयन्तोऽपि ...... मर्तृभावाः सुचिरमेक्षन्त देवरक्षितं विधृताकृतयः कुमाराः । स चैवमूचे- मोस्तपोधन ! सोऽयं प्रमावो यस्तिरो(१? पि)विसंस...... तां परामुत्पारयति चिरदर्शनमपि नेतरत्र भुज्यते हि क्षणदृष्टोऽपि निर्विशङमार्गगुमो नाम ग्रामसीमानिन्योपवीरस्थानं वृक्षस्तथा च दुराधर्षम ...... पुमांसमापादयति खैरनियोज्यं जगतस्तकमखानुयोगा हि मार्षमाईकौतुकस्य हृदयस्व वपुरिदमद्यापि विप्रजातो जातिशुक्लया यक्षादिसुलभमनुपलब्धपूर्वमस्य(?) ..... शनकृत्तस्याश्चर्यमित्र प्रतिसन्धानं धाववस्वानं च कारणं नाम letters. 1. 2. 3. L about 7 10 18 4. L about 20 letters, , 11 , 6. 4
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy