Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai
View full book text
________________
आचार्यदाण्डिविरचिता
जग्मतुः । तनयाभ्युदयचिन्तया मोदमानो मुहुबिरहोरकण्ठया दूधमानौ मुहः
.
प्रयाणमाळानि सम्पादयन्तो मुहु ........ मन्वय ..... मुहुन्तेषामाजनुशेष्टितानामनुस्मृत्या रुदन्ती मुहुरप्रमादं शिक्षयन्तो मुहुर्देवताभ्यः क्षेममाशंसमानौ मुहुर्वर्शनागतानामृषीणा ........ दिवसशेषमनयताम् । ज्याप्रदमनो ..... तृपुत्रदारस्तं वृत्तान्तमुपलभ्य बेहनावितास्मा यत्न. निरुद्ध बाप्पगद्गदकण्ठनिष्ठ तेस्तैरुपस्तम्भनवो ...... अथ चक्रवर्तितेजोननिकरनिकषावबदरोहिपूरजेतस्विकचकवाळेभर्तृसमागमोन्मुखीनां दिग्वधूनामास्मसंस्कारधूप इव भूपरितनमति जायमाने नदीयमसि स्मयमाने चूडामणिचामरिकायामकरिणीमिव यामिनीमुपस्खायपयत्याहरन्तसमये यतनित यथोचितनियतः क्षामः सामखेमा कोमकोमळमाप्रमाणागणपुळिनमध्यासीनं स्थगणेन नरपति परिवारयाचवे(?)। चिरञ्च किश्चिद ध्याय(निवर्तिनि तीव निर्नि). मिषनयना स्थित्वा मुक्तदीनिवासा पुत्रमाललाप । तात ! जनयित्रीमिः सर्वदेव सनुशोचसीयां विशेषतः प्रवसन्त इत्यस्यां लोक स्थित्यामुदिदिलनशक्ष्यसेव निवोंपु: विवक्षितविचित्रतणमय में हृदयं किं वा परेणोपदेश्य, श्यते एष यमश्वोधते मान्यो मित्रवर्ग इति उपदिष्टे पिण्डीकमस्तवात्ममानो न सुद्भिहिरणीयमिति निसर्गत एव सुखनिबद्धाख्यो कि मया भुवनभूतये भवन्तस्सञ्चरन्ति(?) । स चेन्नियोगतः किमुत वज्राचलकदर्थनोचितस्थैर्यसम्भारभाजन भवद्विरुघदश्रुबिन्दुसन्तानसमितान्तपक्ष्मा शुष्यक ............ य
1. L. about 10 letters. 4. Space for 6 letters left blank' 2. Space for 6 letters left blenk, 5. Labout 20 letters. 3. L about 18 lelters
6, Space for 13 letters left blank

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284