Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai
View full book text
________________
आचार्यण्डिविरचिता
स देवो राजहंसः सह देव्या वसुमत्या पितृभ्योध सुश्रुतसुमन्त्राभ्यां
1
मातृभ्याच्च (!) उपनीतम्यापि हि
....
ना विश्रुतमन्त्रगुप्ताभ्यामन्यैश्च मन्त्रिदार कैस्समं समवर्षत । विनीतो विद्यासु षोडशस्वबेर्वाल्मीकिसमस्य वामदेव
ខ
स्वादेशाद्विजयप्रयात
देवे दुख ( रा १ बो) घतया निर्गत पथाना मितस्तमन्विच्छ
4
**** ***
33
:
मुखप्रविष्टं निष्कान्तयोः पित्रोर्वामप द्वाग्रहीषमेष चार्थः पितुराद्रोदयान्तःकरणप्रवृत्त्या मातुश्च मे प्रेमप्रखुताभ्यां पयोधराभ्यां पूर्वमेवावेदितः । पुनरुकं तु मया कृतथबाधिकमचेष्टाः प्रलापाश्चानन्त्यान्त्यलक्षणा उपलक्षयितुं
5
न्देर्यापमानस्यानुग्रहायासुर बिव (र) मनुक्तैवावतीर्णे
S
मित देहान्मृत्यु
न शक्याः तदलमतिप्रपश्चेनामुना ( ? ) ।
वयन्तु मातुरावसथं गताव (?)
6
तस्य निधि जनस्योपयोगमन्वर्षेत्य
हरत्यवाहयामः परस्मिन्न सङ्गृहीतकतिपय पुरुषस्तेषां पापशोधनाय षोडशहस्त तानां नगराणि
नानार (ल) मयानि धार सरिसुवर्णपर्वणां मुरारीणामुत्कोशस्य निशाचरस्य
.......
8
...**
.......
"
....
10
......
शक्रसस्वस्य सरसा नन्दिवर्धनस्य वासुकेर्वसतिमणिमयमत्र
ति । सप्तमं तु पाताळनाम हेममयं मायावामनत्रिपदिना ( न ?) दृष्टापदा ( त ? न ) ह्य दानवेन्द्रवृन्दारकस्य बलैर्वैरोचनस्य मुचुकुन्दस्येन्द्रनिर्विशेषस्य च विषधरेन्द्रस्य
इन्द्रनीलाम्बरस्येन्दुमण्डलपाण्डर स्य
. लस्यार्चिमालिनो द्विसहस्रजि
7
....
9
"
1. Space for 10 letters left blank 6. Space for 18 letters left blank
2.
8
7. L about 5 letters.
......
....
3. L. about 2 letters.
4. Space for 10 letters left blank 9. L about 10 letters 5. L about 6 letters
10.
5
8. Space for 14 letters left blank

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284