SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ आचार्यण्डिविरचिता स देवो राजहंसः सह देव्या वसुमत्या पितृभ्योध सुश्रुतसुमन्त्राभ्यां 1 मातृभ्याच्च (!) उपनीतम्यापि हि .... ना विश्रुतमन्त्रगुप्ताभ्यामन्यैश्च मन्त्रिदार कैस्समं समवर्षत । विनीतो विद्यासु षोडशस्वबेर्वाल्मीकिसमस्य वामदेव ខ स्वादेशाद्विजयप्रयात देवे दुख ( रा १ बो) घतया निर्गत पथाना मितस्तमन्विच्छ 4 **** *** 33 : मुखप्रविष्टं निष्कान्तयोः पित्रोर्वामप द्वाग्रहीषमेष चार्थः पितुराद्रोदयान्तःकरणप्रवृत्त्या मातुश्च मे प्रेमप्रखुताभ्यां पयोधराभ्यां पूर्वमेवावेदितः । पुनरुकं तु मया कृतथबाधिकमचेष्टाः प्रलापाश्चानन्त्यान्त्यलक्षणा उपलक्षयितुं 5 न्देर्यापमानस्यानुग्रहायासुर बिव (र) मनुक्तैवावतीर्णे S मित देहान्मृत्यु न शक्याः तदलमतिप्रपश्चेनामुना ( ? ) । वयन्तु मातुरावसथं गताव (?) 6 तस्य निधि जनस्योपयोगमन्वर्षेत्य हरत्यवाहयामः परस्मिन्न सङ्गृहीतकतिपय पुरुषस्तेषां पापशोधनाय षोडशहस्त तानां नगराणि नानार (ल) मयानि धार सरिसुवर्णपर्वणां मुरारीणामुत्कोशस्य निशाचरस्य ....... 8 ...** ....... " .... 10 ...... शक्रसस्वस्य सरसा नन्दिवर्धनस्य वासुकेर्वसतिमणिमयमत्र ति । सप्तमं तु पाताळनाम हेममयं मायावामनत्रिपदिना ( न ?) दृष्टापदा ( त ? न ) ह्य दानवेन्द्रवृन्दारकस्य बलैर्वैरोचनस्य मुचुकुन्दस्येन्द्रनिर्विशेषस्य च विषधरेन्द्रस्य इन्द्रनीलाम्बरस्येन्दुमण्डलपाण्डर स्य . लस्यार्चिमालिनो द्विसहस्रजि 7 .... 9 " 1. Space for 10 letters left blank 6. Space for 18 letters left blank 2. 8 7. L about 5 letters. ...... .... 3. L. about 2 letters. 4. Space for 10 letters left blank 9. L about 10 letters 5. L about 6 letters 10. 5 8. Space for 14 letters left blank
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy