SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ अवान्त सुन्दरी । बालोचनस्या ...... स्सह स्वान्येषाञ्च नागराजदनुजनाथरजनिचरेश्वराणां पुराणि पूर्णानि चन्द्रमुखीनामुद्धरत्नधामानि नृतगीतनियरम्याणि धते ... पर्यपि (यो ! ज्यो)तिर्मयालोकः सर्वतश्च बहिरम्बुवलयं दशगुणमवनिमण्ड .... भूतानि महान्ति पूर्वपूर्वमावृत्य भुवनं धैर्यमापादयन्ति । परमनादिमध्यनिधनमपरिमाणमव्यक्तवियति भुवनकोशे यास्ता लोकपुर्योदव्यग्रव्यग्रं मेरो रेवोपरि तदालोक(?) ........ भवतो देवब्राह्मणानुग्रहादाजाविधेयं भविष्यति । वैष्णवानां हि (चेत ? तेज)सामुदित इव कश्चिदंशस्त्वदात्मना स्थितः, सर्व एतो सर्वमुनि भ्रराहिता भवन्तं परिभवदु द्विमासमात्रं सोदव्या द्वीप. सार्वद्वारिक नक्षत्रं सर्वदिग्विजिगीषासंवादि श्रावणस्य तत्रानुकूलवतनैव प्रायासि पृथुरिव पृथ्वी स्वीकर्तुमित्येतावदभिधाय विरमति स्म(:) । स तथा मुनिगुरुप्रकाशितोऽतिशक्रश्चक्रवर्तीमभिमा सर्पलेपा ....... वसनग्रहणमिव कन्धरोद्धरणमादावङ्गेष्वक्रान्तकर्णश्रवणतामकरोत्, आत्मजप्रभावश्रवणसुमती कृतार्थमात्मानं मेने(!)। देवोऽपि कालवर्षमिव शङ्करः सरस्वती प्रतिजग्राह । भगवांश्च वामदेवो ........ सपु ........ वय विनय. निभृतमनुगच्छन्तं विसृज्य राजानं निनं तपोवनं जगाम । दम्पती चाश्रमं 1. Space for 8 letters left blank, 2. L. about 3 letters. 3. Space for 12 letters left blank. 4. , 12 5. Space for 7 letters left blank. 6. 3 " . 7. , 6 ,
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy