Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai
View full book text
________________
आचार्यदण्डविरचिता
प्रबलप्रभृतीनां ........ मीश्वराणां भीमद्भिः शोभते पुरीभिः । तृतीयं त्रितलं नाम रक्त(वृ! मृतिकं त्रिशिरःशिंशुमारताराक्षमावानुवादा(जि.! मि) मुखादीनां देवेन्द्राणां व्यवनखरविराधकुम्भिकोस्कामुखानां च ........ हामणिदपाण्डरकपिलबिशाविमाणा(!) च दर्शनमवसामुदपौरपृन्दैरुद्योतते । चतुर्व मस्तितकं नाम पीतमृत्तिकं कालनेमिगजकर्णकुजराणां सुरद्विषामेक एव सुकुमालिमुञ्ज .... माच्च नक्तवराणां चतुर्दशसहस्रविहगविशेषाणां मध काश्यपस्य मरीचि(द ! तपःप्रमावसम्भृतस्येन्दुम .... णाद्भुतानुभावलम्प. महेन्द्रसल्यस्य यज्ञमयपुरुषवाहन ........ मयस्य भगवतो वैनतेयस्य विभावनीति नगरमुदार शोभमाभरणानि वेद्वमद्भिः(!)। पम्चम वितर नाम शक्तिरियं विरोचनादीनां दानवानां महामद्विजिह्वविद्युषाना व .... लकृतः स राजकेसरी। मश्रिणश्च महिघ्या सह विध्यं वनं विन्ध्यः वासिनीवरिवरयायै गतास्तगानया दुष्प्रवृत्त्या तत्रैव तनुं त्यक्तबन्त इति । सा चेयं प्रत्यावृत्त प्राणसंशया भूयोऽपि तेनैवं प्रत्याश्वस्यत साध्वी । दुरवबोधा ..... दवगतिरप्रमेयाः प्रभावमार्गाः । तथा हि- (रपो ! कचो) नामामरगुरुसुतः दसु(:) सम्पीझ्यासुरैः (सरासनितः ! रहसि निहतः) पारितोऽपि भगवतो भार्गवेण म्वोदरा(मे ! दे)वोदमान्यत ।
1. La about 4 letters , 4. Space for 4 letters lest blank. 2. 6 ,
5. L. about 3 letters 3. 4 ,
6. Space for 5 letters left blank.' 7. From this up to the 15th line on page 216 the portion seems to
be extraneous and a few lines are missing. 8. Space for 3 letters left blank.

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284