Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai

View full book text
Previous | Next

Page 253
________________ अवान्त सुन्दरी । बालोचनस्या ...... स्सह स्वान्येषाञ्च नागराजदनुजनाथरजनिचरेश्वराणां पुराणि पूर्णानि चन्द्रमुखीनामुद्धरत्नधामानि नृतगीतनियरम्याणि धते ... पर्यपि (यो ! ज्यो)तिर्मयालोकः सर्वतश्च बहिरम्बुवलयं दशगुणमवनिमण्ड .... भूतानि महान्ति पूर्वपूर्वमावृत्य भुवनं धैर्यमापादयन्ति । परमनादिमध्यनिधनमपरिमाणमव्यक्तवियति भुवनकोशे यास्ता लोकपुर्योदव्यग्रव्यग्रं मेरो रेवोपरि तदालोक(?) ........ भवतो देवब्राह्मणानुग्रहादाजाविधेयं भविष्यति । वैष्णवानां हि (चेत ? तेज)सामुदित इव कश्चिदंशस्त्वदात्मना स्थितः, सर्व एतो सर्वमुनि भ्रराहिता भवन्तं परिभवदु द्विमासमात्रं सोदव्या द्वीप. सार्वद्वारिक नक्षत्रं सर्वदिग्विजिगीषासंवादि श्रावणस्य तत्रानुकूलवतनैव प्रायासि पृथुरिव पृथ्वी स्वीकर्तुमित्येतावदभिधाय विरमति स्म(:) । स तथा मुनिगुरुप्रकाशितोऽतिशक्रश्चक्रवर्तीमभिमा सर्पलेपा ....... वसनग्रहणमिव कन्धरोद्धरणमादावङ्गेष्वक्रान्तकर्णश्रवणतामकरोत्, आत्मजप्रभावश्रवणसुमती कृतार्थमात्मानं मेने(!)। देवोऽपि कालवर्षमिव शङ्करः सरस्वती प्रतिजग्राह । भगवांश्च वामदेवो ........ सपु ........ वय विनय. निभृतमनुगच्छन्तं विसृज्य राजानं निनं तपोवनं जगाम । दम्पती चाश्रमं 1. Space for 8 letters left blank, 2. L. about 3 letters. 3. Space for 12 letters left blank. 4. , 12 5. Space for 7 letters left blank. 6. 3 " . 7. , 6 ,

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284