Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai
View full book text
________________
अवन्तिसुन्दरी ।
२११
शिवा, पवित्रा वि ( तृष्णा च चन्द्रा ह्रादिनी, विद्युश्चन्द्रका, विभावरी ( दण्डावृ ! पुण्ड्रा घृ ) तिर्मद्दतीति ।
क्रौञ्चद्वीपे को (चेण ! ञ्चो) वामनोऽन्धकारो देवा (वृ ) तिर्दे (वेन्द्रो ? वनो) गोविन्दः पुण्डरीक इति सप्त वर्षपर्वताः । द्विविदः पावक इति गोविन्दवामना - वाहुः । सक्षैव च वर्षाणि कुशलो मनोनुग उष्णः पाव ( र ? न ) कोऽन्ध (का) र को मुनिदेशो दुन्दुभिस्वर इति । (द्वा ! ता )वत्य एव नद्यः । गौरी कुमुद्वती सन्ध्या रात्रिः ख्यातिः पुण्डरीका मनोजवेति गङ्गामेदाः ।
शरमलिद्वीपे तु सु (र ? )मनाः पितोत्रं पुत्रानीत (!) इति परिमण्डलास्त्रयो वर्षपर्वताः । वर्षाणि कुशलाः पापरकमन्धकारकमिति त्रीण्येव ।
गोमेदद्वीपे सुरकुमुदावञ्जनशातकुम्भ (योः ? मयैौ ) पूर्वपश्चिमो वर्ष - पर्वतः (?) । वर्षे च द्वे । वर्षपर्वतपरिमण्डलो मानसोत्तरं तस्मिंश्च रत्नागिरौ पूर्वदक्षिणापरोत्तरेषु दिङ्नागेषु इन्द्रयमवरुण सोमनगराण्यमरावती संयमनी सु (खा ? षा) विभावरीति पर्वतद्वीपानामस्स्युत्सवः पारे स्वादुपारिपरिमण्डलो भूतिकमबभृतः सालोक निरालोको लोकालोक इत्ययुत विस्तारोश्छ्रायचक्रवाळगिरिः (१) । अधश्व प्र...... लं नाम कृष्णभे नारदशर भशङ्कुकर्णकबन्ध किष्किन्धादि भीमलदत्तश्वापदादीनां
1
2.
कालय कलशजयादीनां च नागराजानां भूतिमद्भिः
4
तीयमतलं नाम पाण्डुभौ मजम्भमहाजाम्भ प्रमुखाणामसुरेन्द्राणां नीलमेघकथनानां च
....
0000
मन्नमुचिमगा
दानवेन्द्राणां
परस्सहसैरध्वा
शीव सुवशखजगोमुख
रक्षोधिपानां तक्षकास्वतरकं
3
1. L. about 2 letters.
3. L. about 3 letters.
2. Space for 4 letters left blank 4. Space for 3 letters left blank

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284