________________
अवन्तिसुन्दरी ।
२११
शिवा, पवित्रा वि ( तृष्णा च चन्द्रा ह्रादिनी, विद्युश्चन्द्रका, विभावरी ( दण्डावृ ! पुण्ड्रा घृ ) तिर्मद्दतीति ।
क्रौञ्चद्वीपे को (चेण ! ञ्चो) वामनोऽन्धकारो देवा (वृ ) तिर्दे (वेन्द्रो ? वनो) गोविन्दः पुण्डरीक इति सप्त वर्षपर्वताः । द्विविदः पावक इति गोविन्दवामना - वाहुः । सक्षैव च वर्षाणि कुशलो मनोनुग उष्णः पाव ( र ? न ) कोऽन्ध (का) र को मुनिदेशो दुन्दुभिस्वर इति । (द्वा ! ता )वत्य एव नद्यः । गौरी कुमुद्वती सन्ध्या रात्रिः ख्यातिः पुण्डरीका मनोजवेति गङ्गामेदाः ।
शरमलिद्वीपे तु सु (र ? )मनाः पितोत्रं पुत्रानीत (!) इति परिमण्डलास्त्रयो वर्षपर्वताः । वर्षाणि कुशलाः पापरकमन्धकारकमिति त्रीण्येव ।
गोमेदद्वीपे सुरकुमुदावञ्जनशातकुम्भ (योः ? मयैौ ) पूर्वपश्चिमो वर्ष - पर्वतः (?) । वर्षे च द्वे । वर्षपर्वतपरिमण्डलो मानसोत्तरं तस्मिंश्च रत्नागिरौ पूर्वदक्षिणापरोत्तरेषु दिङ्नागेषु इन्द्रयमवरुण सोमनगराण्यमरावती संयमनी सु (खा ? षा) विभावरीति पर्वतद्वीपानामस्स्युत्सवः पारे स्वादुपारिपरिमण्डलो भूतिकमबभृतः सालोक निरालोको लोकालोक इत्ययुत विस्तारोश्छ्रायचक्रवाळगिरिः (१) । अधश्व प्र...... लं नाम कृष्णभे नारदशर भशङ्कुकर्णकबन्ध किष्किन्धादि भीमलदत्तश्वापदादीनां
1
2.
कालय कलशजयादीनां च नागराजानां भूतिमद्भिः
4
तीयमतलं नाम पाण्डुभौ मजम्भमहाजाम्भ प्रमुखाणामसुरेन्द्राणां नीलमेघकथनानां च
....
0000
मन्नमुचिमगा
दानवेन्द्राणां
परस्सहसैरध्वा
शीव सुवशखजगोमुख
रक्षोधिपानां तक्षकास्वतरकं
3
1. L. about 2 letters.
3. L. about 3 letters.
2. Space for 4 letters left blank 4. Space for 3 letters left blank