________________
भाचार्यदण्डविरचिता
११
3
पितृगणसप्तकप्रतिष्ठामणिमयसर्वरवा ......... मटयो वालुका रौद्रमपि निसर्गसौम्यं सरो रुद्रक ..... यांसि सरांसि मधूनामेव युगपत् वन्धानवद्यप्रेममारा ..... ण्डिकामु पनसफलरसोपयोगात कुवलयदळरुचयोग .... यत्र करिकिंपुरुषायोष्ववर्षायुतमायुरिन्द्रवज्रममया ऋामधूम्रदुन्दुमयखयोवगा ...... लामामिजलाशनो जातवेदाः संवर्तकः पश्चिमतकः सोमकवराहनादराबन्द्र ..... मेरुश्चन्द्रो जलघरो रेवतो नारदः (रेवत !) श्यामो दुन्दुभिरस्तः सोमकस्सुम(नाः) ....... सप्त वर्षपर्वताः(!)। तत्र मेरो. मषारम्भश्चन्द्रे बलमिन्द्रेण प्राधमश्विभ्यां ...... तावुत्पन्नौ श्याम श्यामतां परापनः दुन्दुमिब मुरासुनिररागामि ..... समक्षपयदचिलामखलिप्तवासरेषु तु केरिणी सरतिदेलोमातरिश्चाप ....... नाम ध्रुवमित्यसकीपाश्रम
.
.
36
37
38
39
व्यवसानि सत्यशौचशालिखिनित्यत्रेतायुगान्यरद ...... धेनुका सुकृता गर्भगस्विनीति गामेदा नद्यः(!)।
कुनद्वीपस्य तु कुमुदो विद्व . . . . . . पो हरिमन्दरः ककुमानिति सप्त निवास : त्रसा)नवो वर्षपर्वताः । (हरिता)लमय उन्नता वराहकोऽअनमयः पुष्प. (बति ! वान्) मृतसञ्जीवनी विशस्यकरणी .... रे महेन्द्रसहो रनराशिः । तेषां तु वर्षाणि (वेदमुचिदं! श्वेतमुन्नतं), लोहितं वणुमण्डलक, जीमूतं स्वरथाकारं, हरित लवणं, ककुद्धृतिमद्, मानसं प्रवरक, कपिलं काकुममिति विभूतिमन्ति सप्त। सप्तैव च सिद्धिोवो ! धवः) धूतपापा योनितोया,
1. L about 16 letters