________________
अवन्तिसुन्दरी ।
१९७
न देवलका, न चिकित्सका, न कूटदाहिनो, नागास्दाहिनो, न गरदायिनो, न वृद्धिविपणिजीविनो, न पैशुन्यवृत्तयो, न वार्ताजीवा, न वदारवो (?), न वेदनिन्दका, न नक्षत्रपाका न सदोरणरणचारिणो, न मलचक्रीडिनो (?), न स्रोतोरुधो न ( याचन ! ) याचनका, न हिंसाविहारिणश्च
;
पङ्क्तिदूषणका न ब्रह्मववष्णोति (९) । सत्यमेव सर्वशक्तया प्रत्याचष्टे । कीर्तिमेव
1
"
निर्मूलमु (द्ध ? द्वर्तयति स्नेहं निहन्ति नोपकारशतैरयति तुष्टिं नानुवर्तिना बुदैरपि रज्यतोपकार कोटिशतैरपि शक्यते स्वीकर्तुं नोपलाल लक्षैरपि सम्भावनो लभ्यते(१) । न चास्मि(न्) नैसर्गिक सर्वदुर्विलाससर्गे प्रतिसङ्खयानावतीर्णचूर्णा हृदयनिवकाशा च मुखविनमन च ते लज्जा मदनचण्डालमकरेण मनसि स्पर्शदोषभयादिव न प्रविश्यते (न? ) सद्गुणैः । एषा किल वाखोब्जातिः (?) कुकर्मयोगेऽपि न जुगुप्सते न हीनजातिसंसर्गेऽपि नापत्र
2
3
कोपना कुटिलदर्शना वा मत्तकाशिनी भीरुः प्रमदा मुग्धा दोषनिमित्तैरेव नामभिः श्लाघते यत्किञ्चनकारिणी यतोयतः
4
........
प्रकृतिचञ्चल याणि तदनुमार्गमेव व्यवहरन्ति । न (नु ? तु ) विचारयति ननु हितमिदमहितमेतदकृतं कृतमेवम्पाद्यते मित्रमिदं शात्र
4.
2. L. about 10 letters.
3.
18
वोऽसावुदासीनोऽयमत्रैव तावद्युक्त करणेनामुनामुनायमर्थः साध्य इत्येवमादि मनुष्यबुद्धिक्षुण्णं वस्तु कथं वा विचारये पराक्रियतो विचारक्षयादि
6
मूलमागमनतश्चापतार एव तस्यास्तत्र सम्भावित दसौ
1. The portion from here upto तेजात दे.....
21
........
33
22
5
read in continuation of उत्तेजन मुन्मदानां on p. 200. 5. L. about 22 letters
6.
20
""
17
.....
دو
1001
मानिनीति प्रधावति
**** 10095000
p. 199 should be
"