Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai

View full book text
Previous | Next

Page 233
________________ अवन्तिसुन्दरी । १९७ न देवलका, न चिकित्सका, न कूटदाहिनो, नागास्दाहिनो, न गरदायिनो, न वृद्धिविपणिजीविनो, न पैशुन्यवृत्तयो, न वार्ताजीवा, न वदारवो (?), न वेदनिन्दका, न नक्षत्रपाका न सदोरणरणचारिणो, न मलचक्रीडिनो (?), न स्रोतोरुधो न ( याचन ! ) याचनका, न हिंसाविहारिणश्च ; पङ्क्तिदूषणका न ब्रह्मववष्णोति (९) । सत्यमेव सर्वशक्तया प्रत्याचष्टे । कीर्तिमेव 1 " निर्मूलमु (द्ध ? द्वर्तयति स्नेहं निहन्ति नोपकारशतैरयति तुष्टिं नानुवर्तिना बुदैरपि रज्यतोपकार कोटिशतैरपि शक्यते स्वीकर्तुं नोपलाल लक्षैरपि सम्भावनो लभ्यते(१) । न चास्मि(न्) नैसर्गिक सर्वदुर्विलाससर्गे प्रतिसङ्खयानावतीर्णचूर्णा हृदयनिवकाशा च मुखविनमन च ते लज्जा मदनचण्डालमकरेण मनसि स्पर्शदोषभयादिव न प्रविश्यते (न? ) सद्गुणैः । एषा किल वाखोब्जातिः (?) कुकर्मयोगेऽपि न जुगुप्सते न हीनजातिसंसर्गेऽपि नापत्र 2 3 कोपना कुटिलदर्शना वा मत्तकाशिनी भीरुः प्रमदा मुग्धा दोषनिमित्तैरेव नामभिः श्लाघते यत्किञ्चनकारिणी यतोयतः 4 ........ प्रकृतिचञ्चल याणि तदनुमार्गमेव व्यवहरन्ति । न (नु ? तु ) विचारयति ननु हितमिदमहितमेतदकृतं कृतमेवम्पाद्यते मित्रमिदं शात्र 4. 2. L. about 10 letters. 3. 18 वोऽसावुदासीनोऽयमत्रैव तावद्युक्त करणेनामुनामुनायमर्थः साध्य इत्येवमादि मनुष्यबुद्धिक्षुण्णं वस्तु कथं वा विचारये पराक्रियतो विचारक्षयादि 6 मूलमागमनतश्चापतार एव तस्यास्तत्र सम्भावित दसौ 1. The portion from here upto तेजात दे..... 21 ........ 33 22 5 read in continuation of उत्तेजन मुन्मदानां on p. 200. 5. L. about 22 letters 6. 20 "" 17 ..... دو 1001 मानिनीति प्रधावति **** 10095000 p. 199 should be "

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284