Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai
View full book text
________________
२१.
मापार्षदन्टिविरचिता
कारिमध्यास्ते बैलं कालम् । अस्मिनन्तरे सह सुहृद्धि ........ दस्तिच्छेतन्यं भवतः । तपमा जम्बूशाककुशकौशवस्मलिगोमेदपुष्करोचवावा(१) योजनलक्षायुतरोत्तरद्विगुणवृद्धया ........ . नरमष्टायुर्योगमाहात्म्याः पूर्व पूर्वमावृत्य चक्रवदसिताः सप्ते द्वीपाः । तस्यास्य जम्बूद्वीपस्य द्विसहस्रबिस्तारो ..... न्त षडर्षपर्वताः । तत्र च विचित्रकूटोऽपि नित्यमध्यस्थः सदूरवृत्तारम्भोऽपि सदाकृतिरख्योऽपि अनचतुरवशोमी काम...... रशीतिसहस्रयोजनोटट्रायः षोडशसहसाबनाहः सौवर्णो नीलकण्ठहेलगताण्डवमवंशरावयारुमेरु ...... स्ताराबगाहश्चतुस्लिंशतं सहस्राण्यानी(स) निषषमायतो गन्ध(माद)नस्तव नमोबद्री पूर्वे शैलो माल्यवा ... रिकिंपुरुन्महरतानि तावन्त एव नीलश्वेतशृङ्गचाणवमद्राश्वा मध्ये तु हिरण्यगर्भ ....... बेतानि वर्षाणि बसना सन्तानकेनापि कृष्णधन्वःसन्निभे महाफसत्र इव तदक्षिणो ....... लिनश्चक्रवर्तिसहवस्य भारतवर्षस्येन्द्रवरुणसोमगन्धर्वनागद्वीपास्ता ....... माकुमारि चास्य द्वीपस्य योजनसहस्रा नवसहस्रमेव पुनरेव तु ....... कुञ्जम्मयः कुलपर्वता()। वर्षपर्वतस्य तु हि(म)वतः पृष्ठस्थे ...... शोपशमित इव चन्द्रश्चन्द्रप्रमो नामाच्छोदसरःक्षरदच्छोदकरत्नरोधो ....... रः पूर्वदक्षिणस्तु माणिचरधर्मगोष्ठयाकृष्टयक्षविस्मृतविशोकारण्यसङ्केतकुपितकामि ........ सावसेकरूढा
10
11
1 to 40. These lacnne have been caused as a result of
The helves of two folios missing,

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284