Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai

View full book text
Previous | Next

Page 245
________________ अवन्तिसुन्दरी । कर्शनै स्त्रिमिदर्दीप्तरूपश्चक्षुभिरिति शोभामीश्वरस्य विग्रहः(:)। पाहुण्यविहारशीलस्य च विजिगीषोः (पी: क्री)डोपकरणमेते मित्रामित्रमध्यमोदासीनलक्षणान्विताः सर्व एव राजानः। तव तु पित्रानेन कृतविद्येन वृद्धदर्शिना वश्यन्द्रियेण शुद्धामात्यमन्त्रिपुरोहितसखेनाष्टादशतीर्थसमप्रयुक्तोपसर्पण सपुरप्रकृतिमण्डलावर्जनपरेण मन्त्रज्ञानसंवरणोपायपटुना त्रिविधदूतप्रयोगाधिकरणवेदिना नित्योत्थानशीलेन सर्वापायद्वाररोधिना स(प्त विविधकर्मानुष्ठानपण्डितेन शक्तिशोचानुरूपे(?)युक्तसर्वाध्यक्षेण लवमप्यादेयमनुत्सृजता लक्ष(र ! म)प्यनादेयमनादित्समानेन व्यवहारप्रत्यवेक्षिणा यथाहै दण्डय(था ! ता) संवृत्तिना चित्रो य (!) प्रत्युद्धृतराष्ट्रदुर्गराजराज्यकण्टकेन मण्डलविभागयोगिना षाडण्योपयोगरसिकेन सर्वव्यसनवर्गनिर्धारणक्षमेण यात्राङ्गविनिक्षयविचक्षणेन साअामिकविधिविशारदेन समुच्चयविकल्पयोजितोपायवर्गेण बलीयसा पदियसासत्पकारलम्यदुर्गेण(?) सर्वद्रव्यसंयोगशक्तिकौशलाद्भुतचरिते(नात्थ ? न) त्रिवर्गसेविना भुक्तमिदं (चि ! चा)द्वितीयातपत्रमत्यायतं भरतेनेव भारतं वर्षम् । इत्थं. प्रायवृत्त एव भूयसामर्षणप्रकृत्या संत्वरितस्त्ववन्तिपुर्यामैश्वाको मानसार इत्यमोघनामा नरपतिरमुष्य हेतोरामर्दकेन भगवता .... क्षिप्य ततः क्षीणः क्षितेः क्षितिरक्षताभिमानः(:) पुनरसावनवगीतवीरवतो जितस्स देवेन। तेनाहं जित इति सद्यो न्यस्तशस्त्र(मैश्वर्य ? श्चैश्वर्ये) पुत्रं दर्पसारमभिषिच्य ..... रवन्तिसुन्दर्या योग्यवरप्रतिपादनोन्मुखः तदसम्भवादनल्पोद्वेगमद्याप्य. सत्याशारसोऽपि दर्पसारो दर्पात् परिभौमान् मावेन ...... ण्डशीले स्याले चण्डवर्मणि निधायाधिपत्य(मत्योना.)मत्युग्रेण समाधिना समाराधयन्नन्ध 1. L 2. about 2 letters 3. The text seems to be defective here. , 14 , 4. L. about 22 letters. 37

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284