SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी । कर्शनै स्त्रिमिदर्दीप्तरूपश्चक्षुभिरिति शोभामीश्वरस्य विग्रहः(:)। पाहुण्यविहारशीलस्य च विजिगीषोः (पी: क्री)डोपकरणमेते मित्रामित्रमध्यमोदासीनलक्षणान्विताः सर्व एव राजानः। तव तु पित्रानेन कृतविद्येन वृद्धदर्शिना वश्यन्द्रियेण शुद्धामात्यमन्त्रिपुरोहितसखेनाष्टादशतीर्थसमप्रयुक्तोपसर्पण सपुरप्रकृतिमण्डलावर्जनपरेण मन्त्रज्ञानसंवरणोपायपटुना त्रिविधदूतप्रयोगाधिकरणवेदिना नित्योत्थानशीलेन सर्वापायद्वाररोधिना स(प्त विविधकर्मानुष्ठानपण्डितेन शक्तिशोचानुरूपे(?)युक्तसर्वाध्यक्षेण लवमप्यादेयमनुत्सृजता लक्ष(र ! म)प्यनादेयमनादित्समानेन व्यवहारप्रत्यवेक्षिणा यथाहै दण्डय(था ! ता) संवृत्तिना चित्रो य (!) प्रत्युद्धृतराष्ट्रदुर्गराजराज्यकण्टकेन मण्डलविभागयोगिना षाडण्योपयोगरसिकेन सर्वव्यसनवर्गनिर्धारणक्षमेण यात्राङ्गविनिक्षयविचक्षणेन साअामिकविधिविशारदेन समुच्चयविकल्पयोजितोपायवर्गेण बलीयसा पदियसासत्पकारलम्यदुर्गेण(?) सर्वद्रव्यसंयोगशक्तिकौशलाद्भुतचरिते(नात्थ ? न) त्रिवर्गसेविना भुक्तमिदं (चि ! चा)द्वितीयातपत्रमत्यायतं भरतेनेव भारतं वर्षम् । इत्थं. प्रायवृत्त एव भूयसामर्षणप्रकृत्या संत्वरितस्त्ववन्तिपुर्यामैश्वाको मानसार इत्यमोघनामा नरपतिरमुष्य हेतोरामर्दकेन भगवता .... क्षिप्य ततः क्षीणः क्षितेः क्षितिरक्षताभिमानः(:) पुनरसावनवगीतवीरवतो जितस्स देवेन। तेनाहं जित इति सद्यो न्यस्तशस्त्र(मैश्वर्य ? श्चैश्वर्ये) पुत्रं दर्पसारमभिषिच्य ..... रवन्तिसुन्दर्या योग्यवरप्रतिपादनोन्मुखः तदसम्भवादनल्पोद्वेगमद्याप्य. सत्याशारसोऽपि दर्पसारो दर्पात् परिभौमान् मावेन ...... ण्डशीले स्याले चण्डवर्मणि निधायाधिपत्य(मत्योना.)मत्युग्रेण समाधिना समाराधयन्नन्ध 1. L 2. about 2 letters 3. The text seems to be defective here. , 14 , 4. L. about 22 letters. 37
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy