________________
२०४
आचार्य दण्डिविरचिता
पाति ...... कस्यास्त्रिभुवनोपभोगेन विन(I) सा स्वयं पर्यवस्स तदिदमामगमत्वयीव विष(य)ग्रामं शोषयन्ति ब्रह्मर्षयः(१) । राजर्षयस्त्वात्मवन्तो जित्वा जगती दत्त्वा धनानि युक्त्या वोपयुज्य भो(गा)निष्ट्वा निजरिदक्षिणैर्महाकतुभिरानन्त्याय पुनरसशास्त्यक्तव(न्त्यः ! तः) । त इमे मन्त्रप्रभृतयः त्वञ्चापि त्रिभुवनस्य वनषण्डस्येव गन्धकुश्च(ररः) प्रतिमोक्ता प्राक्तनानां तु कर्मणां बुवाणामिव फलानि नान्तरेण कालं पच्यते ! न्ते) च(!) । शोकयात्राकर्ण(सा ! धा)रं हि दैवमानुषं कर्म नेतर(त)निरपेक्षगेकमेवानयोः समर्थ साधनाय न खलु कालेऽपि वर्षअपरेषु वा पा(पा)णेषु वा बीजरोपणाय भगवान् पर्जन्यो न च सुकृतक्षेत्रभिप्तेनापि बीनदुष्टिनेष्टं वृष्टिं अनविष्ठितेन वृष्टं प्रकृष्टा फलसिद्धिरेतो दृष्टकारितत्वायथामान् मानुषाख्या योगक्षेमयोनिष्पत्तिविपत्तिरूपोऽनया चिन्तयेति न तथा देवाल्याविष्टानिष्टफलावदृष्टकारितत्वादयाचनायावा दीयते(!)। चिन्तयन्तोऽपि श्रीसमाकर्षाय विजिगीषवो विधिवदेव द्वादशराजकमण्डलं प्रविश्य नाशंसन्ते मन्त्रविद्धि नरेन्द्रमन्त्री रूपारावगूढं चागभियमुत्थापयतः पृथ्वीभृतः परमधिष्ठान मवनी मन्त्रोत्साहप्रजापालश्चे यदि त्रयोऽपि संहन्यन्ते त्रिभुवनमेतदात्मांशप्रक्लप्त्यर्थमिव क्षिप्रमेव साधयति शक्तियुक्तं च(!)। सिद्भिपासादमारुरुक्षो(:) बहुगुणवदनि ... सोपानीभवन्त्यत्र क्षमप्राध्याः क्षयस्था(न्न ? न)वृद्धयः षड्भिरेव गुणेरमुखैरेवोत्तमाभूतैः प्रसाध्यते स्वामित्वम् ।
घडेच(?) गुणान् रसानिवा .... क्षणान्देश(क ? का)लावेक .... पयुज्य जातबलाः समभिनज्यायः सोऽभिभवति तनशत्राविशेषपातिमिश्चपीडनोच्छेदन
1. L about 2 2.
3
letters.
,
3. L. about 3 letters. 4. , 3 ॥