________________
अवन्तिसुन्दरी ।
२०७
सहतास्मि स्वस्तिमति मे भगवगोऽवसन्(!) तावदनुशास्तु कर्तव्येषु भगवानिति यत्नस्तम्भितात्मा बद्धाञ्जलिरतिष्ठत् ।
अथ गुरुः कुमारमुखं देवानीकमिव धीरमालोकय(न्) विजमाय गिरमिवमावर्जयता तज्जातिविशेषकर्मगुणसमवायिनो द्रव्यभूता महाभूतसधर्माणं सकलं जगद्भोग ....... नोरुत्पत्ते भवाहशस्तेकदेकस्यापि ते सारः कृतः कृरलमिदं जगत् संस्करोतीति(?) त्वय्यस्मामिस्सर्वात्मनैवार्पिता यत्नरक्षिता विद्याशेवधयः । शिलाधौत इवासिरद्य विद्याशोधितस्तवास्मै वालमर्थसाधनाय । अथ च विनयनिजे जने गुणाधानवितृष्णानां गुरूणां न (सं ?)पुनरुक्तदोषा हितोपदेशेष्विति प्रकान्तोऽयं मदनुशासनविस्तरः। चरितब्रह्मचर्यस्य पारमागमानां तारुण्यं चाधिरूढस्य गार्हस्थ्यानुष्ठानः तयायमपि कसावअमोत्थमूलो ययैकाधीनानि च क्षेत्रबन्धोधनान्य ....... .. वसु सम्भूय हि पुरुषमभियास्यतामलम्यानर्थविद्वेषिणां कामादिषड्पिबलमग्रे सञ्जीवापतितस्य विषयविलोपसामरिकाणामिन्द्रियाणामप्यु ........... सृज्यमानानि च निज च प्राणमयानिवाहरन्त्य एवमस्मिंश्च गणे सङ्घातवर्तिन्येकस्याप्युपेक्षयेतरेषामप्य. प्रतिकार्यप्रकोपस्तायस्येव वक्षापनीते .......... क्षणानीन्द्रियग्रामो तस्य शमोनिरुपद्रवां स्वसुरसोद्भवाया तृष्णाया शिवाया वात्यया इव गोपाले निवर्तन्त एव(?)। उद्धतरजःप्रसरध्वस्तदृष्टयो मिथ्याभ्रान्तयमकृष्णवर्त्मसमनु
1. Space for 3 letters left blanke 1. L. about 14 letters.
3. 4.
L. about 16 letters,
, 20 ,