________________
आचार्यवाणिविरचिता
भ(क)युः सुमन्त्रादयः । तावत्येव चलितभूभृत्पति (स्तामो) महाना(या!). जगाम सम(हि ! हर्षि)गणो भगवान् वा(सु ! म)देवः । ससम्ममोस्थित मन्त्रिमण्डलममितो हिमजलसिक्तराजहंसखण्डितमुखारविन्दशोभाकारैराकारमार्गणैः .... सर्व एव लोकं सपितेव निरतन्मयतेमेच नृपो भरणेव गुरुणावर्जितस्तस्य दक्षस्यक्तिरेसन्दनेन नात्मनि भूतशोकप्रत्याशश्वास राजपनी(!) । देवोऽपि राज(वाहनो ! हंसो)ऽर्थपालादिपरिवृतः पितामहभिव हरिवाहनो मुनिगुरुं तमजलिसखे(न) मौलिनोपतस्थौ । पादमूलगतं च तमच(ना ! ला)वस्थ पार्थिव तोयद इव पादपं लबन्धाय(!) स्निग्धशब्दामृतवर्षोद्गारी (स्सूरीः !) सुधीरमित्यमाहादय(न्य !)। सत्यमसि राजहंसो यहनानानमो(!) विमुखसि महत्या मानसोत्कण्ठया किमभ्युदयामगमत् समयमेनमकाण्ड एव दुर्दिनं यस्म मनलसदृशैलोचनसलीलासारविन्दुभिः(!) यञ्चिरमिदमेकः स्वयमेवानुभवितुमिच्छसि त्रिभुक्नोपमोग्यमीश्वरद्रव्यम् । निनतेजःप्रकर्षप्रकाश्ये सप्तद्वीपवख्यान्तराले शालाभ्यन्तर इव प्रदीयो यत्र कचन वर्तमानोऽपि कमिवायं विरहविष्यति पितरमथ सुरसमायां राजर्षीरिपुञ्जयता खलु राजहंसादचलधृतरिह मवतः पाण्डनो रनमय इव स्थैर्यावलम्बनक्षमः क्षमाभृत् प्रकाशीभवद्यु बभाषे(?) । भगवन् दिव्यखड्ड स्खण्डितप्राणः प्राणितः पुराहमामर्दकेन भगवता । पुनरिदानी पुत्रशोकप्रस्तजीवितस्त्वयास्मि संज्ञावलम्बितः । लब्धेदानी निर्दृश्यन्त एव सन्तश्चामन्तश्च पन्थानः, शान्तवाद्य शर्मपरिपन्धिनी (न:) विरहचिन्ता ।
1. Space for 4 letters left blank,