Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai

View full book text
Previous | Next

Page 243
________________ अवन्तिसुन्दरी । २०७ सहतास्मि स्वस्तिमति मे भगवगोऽवसन्(!) तावदनुशास्तु कर्तव्येषु भगवानिति यत्नस्तम्भितात्मा बद्धाञ्जलिरतिष्ठत् । अथ गुरुः कुमारमुखं देवानीकमिव धीरमालोकय(न्) विजमाय गिरमिवमावर्जयता तज्जातिविशेषकर्मगुणसमवायिनो द्रव्यभूता महाभूतसधर्माणं सकलं जगद्भोग ....... नोरुत्पत्ते भवाहशस्तेकदेकस्यापि ते सारः कृतः कृरलमिदं जगत् संस्करोतीति(?) त्वय्यस्मामिस्सर्वात्मनैवार्पिता यत्नरक्षिता विद्याशेवधयः । शिलाधौत इवासिरद्य विद्याशोधितस्तवास्मै वालमर्थसाधनाय । अथ च विनयनिजे जने गुणाधानवितृष्णानां गुरूणां न (सं ?)पुनरुक्तदोषा हितोपदेशेष्विति प्रकान्तोऽयं मदनुशासनविस्तरः। चरितब्रह्मचर्यस्य पारमागमानां तारुण्यं चाधिरूढस्य गार्हस्थ्यानुष्ठानः तयायमपि कसावअमोत्थमूलो ययैकाधीनानि च क्षेत्रबन्धोधनान्य ....... .. वसु सम्भूय हि पुरुषमभियास्यतामलम्यानर्थविद्वेषिणां कामादिषड्पिबलमग्रे सञ्जीवापतितस्य विषयविलोपसामरिकाणामिन्द्रियाणामप्यु ........... सृज्यमानानि च निज च प्राणमयानिवाहरन्त्य एवमस्मिंश्च गणे सङ्घातवर्तिन्येकस्याप्युपेक्षयेतरेषामप्य. प्रतिकार्यप्रकोपस्तायस्येव वक्षापनीते .......... क्षणानीन्द्रियग्रामो तस्य शमोनिरुपद्रवां स्वसुरसोद्भवाया तृष्णाया शिवाया वात्यया इव गोपाले निवर्तन्त एव(?)। उद्धतरजःप्रसरध्वस्तदृष्टयो मिथ्याभ्रान्तयमकृष्णवर्त्मसमनु 1. Space for 3 letters left blanke 1. L. about 14 letters. 3. 4. L. about 16 letters, , 20 ,

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284