Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai

View full book text
Previous | Next

Page 242
________________ आचार्यवाणिविरचिता भ(क)युः सुमन्त्रादयः । तावत्येव चलितभूभृत्पति (स्तामो) महाना(या!). जगाम सम(हि ! हर्षि)गणो भगवान् वा(सु ! म)देवः । ससम्ममोस्थित मन्त्रिमण्डलममितो हिमजलसिक्तराजहंसखण्डितमुखारविन्दशोभाकारैराकारमार्गणैः .... सर्व एव लोकं सपितेव निरतन्मयतेमेच नृपो भरणेव गुरुणावर्जितस्तस्य दक्षस्यक्तिरेसन्दनेन नात्मनि भूतशोकप्रत्याशश्वास राजपनी(!) । देवोऽपि राज(वाहनो ! हंसो)ऽर्थपालादिपरिवृतः पितामहभिव हरिवाहनो मुनिगुरुं तमजलिसखे(न) मौलिनोपतस्थौ । पादमूलगतं च तमच(ना ! ला)वस्थ पार्थिव तोयद इव पादपं लबन्धाय(!) स्निग्धशब्दामृतवर्षोद्गारी (स्सूरीः !) सुधीरमित्यमाहादय(न्य !)। सत्यमसि राजहंसो यहनानानमो(!) विमुखसि महत्या मानसोत्कण्ठया किमभ्युदयामगमत् समयमेनमकाण्ड एव दुर्दिनं यस्म मनलसदृशैलोचनसलीलासारविन्दुभिः(!) यञ्चिरमिदमेकः स्वयमेवानुभवितुमिच्छसि त्रिभुक्नोपमोग्यमीश्वरद्रव्यम् । निनतेजःप्रकर्षप्रकाश्ये सप्तद्वीपवख्यान्तराले शालाभ्यन्तर इव प्रदीयो यत्र कचन वर्तमानोऽपि कमिवायं विरहविष्यति पितरमथ सुरसमायां राजर्षीरिपुञ्जयता खलु राजहंसादचलधृतरिह मवतः पाण्डनो रनमय इव स्थैर्यावलम्बनक्षमः क्षमाभृत् प्रकाशीभवद्यु बभाषे(?) । भगवन् दिव्यखड्ड स्खण्डितप्राणः प्राणितः पुराहमामर्दकेन भगवता । पुनरिदानी पुत्रशोकप्रस्तजीवितस्त्वयास्मि संज्ञावलम्बितः । लब्धेदानी निर्दृश्यन्त एव सन्तश्चामन्तश्च पन्थानः, शान्तवाद्य शर्मपरिपन्धिनी (न:) विरहचिन्ता । 1. Space for 4 letters left blank,

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284