Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai
View full book text
________________
आचार्यदण्डिविरचिता
वर्तनं संयापनं बधायवो हस्तियुद्धं नागरायणं साङ्ग्रामिकमिति स (त्त्व :)विधेन समासेनैौपवासेन चारिणम कुअरोपवाद्य अनुगतीरो बष्टयोपवासः स्तोत्रोपमाखो मार्गायुकः शुद्धोपवाच इति सप्तधा बिमकेन सर्वोपकरणपरिकर्मि संपत्समन्वागतं समयोजयत् सम्यक् प्रतिपत्रेषु च न सेषु
व्याकर्मर्णोप कोशोऽभूत् ( ! ) ।
२०४
अथ तेऽपि दारकाः सम्प्रभवतर ( ! ) श्वतुर्थे मासि गृहानि (ष्क ? का) मिताः षष्ठेऽलप्राशिनः प्रथमे तृतीये वा वर्षे वृत्तचौलकर्मणो यथास्ववर्ण गर्भाष्टमैकादशद्वादशेषु पश्चम (सप्तम ! ) १ष्ठ समाष्टमेषु वोपनीताः काणरौरववात्तचर्माणि शाणक्षौमाविकानि च वसाना मौर्वीशोणिकौश्यामन्त की जाच समन्त्रवृतो मेखलाः परिदधानाः कार्पासण विधूत्रव्यदूर्ध्वधृतोपवीताः बैरवा पाटवैदव पालाश (बा ? खा) विरोदुम्बराश्वकेश
1
ललाटनासन्तिका
अजून खण्डकण्डका
दण्डानुद्वहन्तोऽः पूर्व मध्योत्तर भैक्षचर्यात् कदभ्युदितात् नाचापीनिम्तो ( ! ) यावदर्क नक्षत्रदर्शनं पूर्वापरसन्ध्ययोः सावित्र्याः स्थानासनचारिणो (दु ! दू) राहृताभिराकाशनिहिताभिम्समिद्भिः सायं प्रातरग्निमिन्धाना शुश्रूषवोऽनसूयका गुरुषु स्थिरभक्तयः पूर्वोत्था (यन्निः ! यिनः) पश्चात् संवेशिनोऽनुयातप्रतियातासिनो नामंश्रवे कथयितारो न भोजनशयन कोपस्त्री समीपदेवजितप्रकर्षेषु तोषमर्पयितारो न शिलाफलकानेक ददातिवर्जतः तदनुज्ञातशुद्धभैक्षभुजो मधुमांसमद्यगन्धशुक्तससरोपघातानञ्जराभ्यञ्जनोपानच्छत्रधारणाः न कामक्रोध लोभनृतगीतवादिक एलपरिवादजनपदाद्यतानां स्त्रीप्रेक्षालम्भयोश्च नमस्मारः (?) तैस्तैर्वेदव्रतैः सर्वान् वेदान् (प्र) सर्वाणि च प्रातिशाख्यानि समस्ताश्च धनुर्वेदसंहिता निखिलमितिहासवेदमखिलांब्वायुर्वेदादीनुप (पेकृतवेदादीनुपपेतुव !) वेदादीन (दिधि)ज (नि!गि) रे ।
:
500 **** 1001 0000
1. Space for 4 letters left blank.
.

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284