________________
आचार्यदण्डिविरचिता
वर्तनं संयापनं बधायवो हस्तियुद्धं नागरायणं साङ्ग्रामिकमिति स (त्त्व :)विधेन समासेनैौपवासेन चारिणम कुअरोपवाद्य अनुगतीरो बष्टयोपवासः स्तोत्रोपमाखो मार्गायुकः शुद्धोपवाच इति सप्तधा बिमकेन सर्वोपकरणपरिकर्मि संपत्समन्वागतं समयोजयत् सम्यक् प्रतिपत्रेषु च न सेषु
व्याकर्मर्णोप कोशोऽभूत् ( ! ) ।
२०४
अथ तेऽपि दारकाः सम्प्रभवतर ( ! ) श्वतुर्थे मासि गृहानि (ष्क ? का) मिताः षष्ठेऽलप्राशिनः प्रथमे तृतीये वा वर्षे वृत्तचौलकर्मणो यथास्ववर्ण गर्भाष्टमैकादशद्वादशेषु पश्चम (सप्तम ! ) १ष्ठ समाष्टमेषु वोपनीताः काणरौरववात्तचर्माणि शाणक्षौमाविकानि च वसाना मौर्वीशोणिकौश्यामन्त की जाच समन्त्रवृतो मेखलाः परिदधानाः कार्पासण विधूत्रव्यदूर्ध्वधृतोपवीताः बैरवा पाटवैदव पालाश (बा ? खा) विरोदुम्बराश्वकेश
1
ललाटनासन्तिका
अजून खण्डकण्डका
दण्डानुद्वहन्तोऽः पूर्व मध्योत्तर भैक्षचर्यात् कदभ्युदितात् नाचापीनिम्तो ( ! ) यावदर्क नक्षत्रदर्शनं पूर्वापरसन्ध्ययोः सावित्र्याः स्थानासनचारिणो (दु ! दू) राहृताभिराकाशनिहिताभिम्समिद्भिः सायं प्रातरग्निमिन्धाना शुश्रूषवोऽनसूयका गुरुषु स्थिरभक्तयः पूर्वोत्था (यन्निः ! यिनः) पश्चात् संवेशिनोऽनुयातप्रतियातासिनो नामंश्रवे कथयितारो न भोजनशयन कोपस्त्री समीपदेवजितप्रकर्षेषु तोषमर्पयितारो न शिलाफलकानेक ददातिवर्जतः तदनुज्ञातशुद्धभैक्षभुजो मधुमांसमद्यगन्धशुक्तससरोपघातानञ्जराभ्यञ्जनोपानच्छत्रधारणाः न कामक्रोध लोभनृतगीतवादिक एलपरिवादजनपदाद्यतानां स्त्रीप्रेक्षालम्भयोश्च नमस्मारः (?) तैस्तैर्वेदव्रतैः सर्वान् वेदान् (प्र) सर्वाणि च प्रातिशाख्यानि समस्ताश्च धनुर्वेदसंहिता निखिलमितिहासवेदमखिलांब्वायुर्वेदादीनुप (पेकृतवेदादीनुपपेतुव !) वेदादीन (दिधि)ज (नि!गि) रे ।
:
500 **** 1001 0000
1. Space for 4 letters left blank.
.