________________
अवन्तिसुन्दरी।
२०३
........ मसमयोजयत् । ताश्चानुकृष्णतीक्ष्णं पथ्याशनः क्षीरसर्पिषा च पुष्पगर्भक्रमादनेहसाबासोपनकृत्या च खुरामकल्पनान्युपक ........ मात्रया नवनीतभक्षिणः षष्ठमासात् परं समिधोत्कारिकाभिर्वस्त्यभ्यङ्गैश्वोपक्रम्य (भ्य ?) त्रिवर्षात् पुनः क्षमयित्वा शब्दादिषु मुखेषु गोत्रेषु पञ्चसु च धारासु निष्ठितान् कर्ममण्डलेषु त्रिष्वपि च विनयमण्डलेषु लम्भितक्रियानमङ्गवतः कपालकवेणिराभिराशीत्यावस्थापनाभिरष्टोत्तरेण च मुष्टिनामादिना बन्धशतेन तेषु तेषु कर्मस्व भिनीतान् विदघे तेषां तु पिता मुक्तशापास्वेवमेव धामाभिजग्मुः(?)।
तं च कुञ्जरपति हेमकूटं षष्ठ्यामपि मदावसायां वर्तमानं पार्थिवो वाचैव सास्वमिश्रया समावर्जयाञ्चकार । (नव ! सप)र्यादिभिस्तदनुमगामिनश्च तत्तनयामैरहार्या जज्ञिरे तांश्च दृष्ट्वानिय॑ष्टयपतिर्महिषीमभाषत(?)। देवि ! पश्य ते तनयस्य प्रभावम् । यतो भगवद्ब्रह्मगर्भभूतवासमूता पितामहकरकमलस्पर्शसम्भाविता सदण्डात् समासप्तकेन रोच्यादिना सप्तमिश्च रथन्तरा(दि)भिः सामभिरभ्रमुकपिलाताम्रपर्ण्यङ्गनानुपमा(जीन ? अना)वतीशुभ्र(ग?)दन्तीपिङ्गलेत्यादिभिः सह गजवधूभिरघमिरष्टावुत्पन्नाः पतयो वारणानामैरावतः पुण्डरीकः पुष्पदन्तो वामनस्सुप्रतीकोऽजनस्सार्वभौमः कुमुद इत्यसुरोरःस्थ(र ?)ळतटविहारपटवस्तु दर्शवाहनाननेप्येषां कलमकानामनु कुर्वन्तीमुदारलक्षणतया(?) जवतेजोबलैश्चैक:) पुनरेष पोतकः सर्वेष्वप्येषु वर्मणा म(भा ? हा)सत्त्वतया च प्रति(नि? वि)शिष्ट इव लक्ष्यत इति । अथा(न?)हनि पुण्ये देवताभ्य इष्टासु परिगृह्य क्रियानुरूपैबन्धभेदैरुपक्रम्य यथोचितैः पारावतातस्थितं भौममुत्तरथेयमिति त्रिक्रियेण दम्येनोपस्थानं
1.
Three folios are missing
2.
L. aboat 14 letters.