________________
२.१
भाचार्याण्डिविरचिता
कामपालप्रपितलीलापामरहिरेवापष्ट कुण्डलिकां नाम कुब्जा अयि निमन्त्रयस्व द्विजान् यथालाममिति । असौ तु राजकुलपरिचयावा(क! का)रग्रहण(म ! १)ण्डिता सहान्यैः कैविमुपानीय सर्व इमेऽभिरू(परस्सर ! पाः स) पुनरयमभिरूपत(र) इति (जय!यज)माना(य) निरदिशत् । उप(रचि ! चरि)तेषु गन्ध. तैलनानीयामलकरवसनसुरमिकुसुमानुलेपस्वादुमौन(च! पोरमानपानपट(वा)वास. ताम्बूलादिभिर्द्विजेषु तस्यैकस्यालिखितरयामाकमिथुनमंशुकयुगमवगृहीतविसृष्ट. घ्राणानिलचलितकेसरमवतंसकमास्यकं भूमयग्रस्पर्शिप्रदेशिनीनिवेशितकुचकल. शैलकलीलाविन्दुरङ्गम्ताम्बूलपवानि चाभ्यन्तरैकदलनखलिखितवर्णविन्यासा. ग्यासनसावव्याकोशकुवलयदीपिकामिरिवायतान्धकाराभिरङ्गनापाङ्गपाथिकाभिरन्तः करणसर्वम्तमोषणाय प्रेषयत्नगरमचोरमिव निभृत चौरमिव निभृतनिचारं कटाक्षामरक्षण्यलक्तमयानिव मन्दमस्पन्दितासरणमणिमयूरखरागसन्निषेकादावादय इव योगापशुद्धदर्शनाविष्कृतकपत्रान्तरितपरतले दळे कामी कामपालः कामलेखमालो(च ? क)यत् (!)।
मुग्धा पञ्जरहंसी चन्द्रं निर्ण्य पुण्डरीकषिया । स्फुरितानि कानि कान्यप्यभिलापबलात्कृता कुरुते ।
इति। मधुमयमिव तदनुभूय ‘मा(श्य ! घ)न् म(न्द !न्थ)रायमाणदृष्टिस्तत्सवेष्टकर्णकर्णमूले लम्बकुन्तलविहितपायमाधाय स्वयं च तत्रैव रक्ताशोकशाग्वावलम्बिनः कस्यापि किसलयराजिम नोद्भेदमेददुरमुदरमु चल. शिखरैर्निरवनिन्दितपतिलेख:(!) किञ्चिदन्तरमपक्रान्तवान् । कान्तिमत्यपि कुसुमापचायापदेशेन कतिचभपवनपाद ........ ।
1. I. about 10letters.