________________
अवन्तिसुन्दरी ।
अथातिकृष्टस्तेन जामात्रा सन्धित्सुरं (व) निपतिरवरुद्धस्वातिनो तद्बलेषु च भ्रमः सुहृत्सन्देहशेषो रात्रयोतिशूद्रको हृता चोज्जयिनी स तद्भियैव प्रविष्टो नामाभिमनलवरवरोपसृत्य सिन्धुषु हता न रक्षितं दिव्याश्वगर्भकं च दासाध्यप्रतिनिवृत्तो भिन्ननौकस्तेन तीवर्णिवमरुषु महतो ऽश्वसार्थस्य दशैकलाभपणबन्धोद्धृताम्बुस्वयमनुभृतस्तैरर्थलब्धः कूपे महति भेकवृतिर्वस वयं वाननस्त्रनानिमितश्चाविण्मार्गोद्गतोऽनुसृत्य सार्थं गिरिनगरे व्यवहृत्य जित्वा सुहृत्सहोमे तो हताश्वबलेन शिबिरमविशदग्रहीच बन्धुबन्धुदती पजप्तपौरामुज्जयिनीं मन्वराज्यविजयनतृप्तेन च स्वातिना महति युद्धे तमात्मसैन्धवाहः प्लुतप्रतिद्दस्तिमस्तको जीवग्राहमग्रहीद (नु ! न्व) ग्रहीच मित्रेभ्यो भुवनसंविभागे पित्र्येण राज्येन ( ? ) । स चैकपरमेश्वरो ब्रह्मराक्षस - नियुद्धेनेोपरज्य कामपाल इति धर्मपालनाम्नो मागधा (मभ्यामात्या) -
दुत्पद्य वासनानुत्र (न्ध ? द्ध) कामजव्यसनः (सौन्द ? सोद)र्येण ज्यायसा सुमित्रेण निर्भसिंतोडनुसृत्य सुचि (रम रं) भ्रमन् घ (कांरां) पुनः काशिपुर्यां वाराम्स्यां
T
1
लोचनेन्द्रसेनाभिर्मघव
कान्तिमती नाम राजपुत्रीं रहेपिषैत्करणत्रिप्रकारं पञ्चविधमाचरन्ति कन्दुवे न क्रीडितुमकामि काम
3
4
.**.
पालेन । ताश्व सख्यश्चतसृष्वपि तास्वमुष्टिं युगपदेव नरुपलक्ष्यप्रभावत्या विकारमानुजीवान्नियम्यात्मानमौदासीन्यमि (व) दर्शयन्त्यो विश्रान्ताः चिरं विहृत्य नन्विदानीमनङ्गरोधनाने द्विजातिरिवेषणे नियुयुज्य
परिजन मित्यवादिषु (१) । इतरा तु स्व ( 2 ) मेवाधिष्ठाय कारयामीति
26
1, 2. The two lacune cover about 12 letters
3. L. about 16 letters.
4.
10
........
"
२०१
2
71
...