SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ आचार्यदण्डविरचिता चामुया जातस्य जामिपुत्रस्योत्सादनम् । इदं च पश्यतो मम जुगुप्सैवास्यां स्त्री(बातौ) जाता । सा स्ववियपरेऽपि स्मरणेनापि मोहनक्षम विष (म ) वल्ली दर्शनेनापि हृदयवन्धनसमर्या कूटवागुराश्रयणेनापि शिवलूनि शिलालसन्धारामं कुरुं मयैषं दृष्टं हृदयमावेशयन्ति मितचलोस् मयि वलणं कममुल्सारयति श्रीकुमयिपालिकं सकोचनमाचरति निषयेव नियतिमन्दमेवया नेतिभिरिवावेशं गाहय मयातैरज्ञातं स्वान्तन्नस्वतन्त्रयति घीपरिवर भिचाराद् भद्राकारबलिशलभानाकर्षत्यभावाय पुरुषान् (१) । अपि चेयमुपच (यं यः) 3 1 2 चापलानां व्यलीकानामुपस्तम्भनं ........ मुतेजनमुन्मदानामुद T .... ..... .000 थामयनश्वशुरस्य साहाय्ये नियुक्तः सकलत्रकोशवाहनो गत्वाटव्यां शबर लुप्त सर्व (योई? स्वो ह) त्वा बहूनरमभिर्नशङ्खोश्च मुह्यत् (?) । अबुद्ध्यत च बद्ध(च १श्च) ण्डिका गृहे पुरस्सपुत्रायाः प्रवासकर्शिताङ्गयष्टेरार्यदास्याः । सा त्वासिदितदबन्धमक्ष्णास्त्रस्यमारयेन चामुञ्चति ता पादयोस्सनिपात्य च शबरवृद्धानवादति येनायं दत्तो मेऽर्भको यस्यैवेयमटवीस्वाम्यं समर्थ्य प्रेम्ना पिता सोऽयमिति दृष्टैश्चैतेः नाधिकृतस्तान् यथार्हमर्थ्यमानोऽनुगृह्वानः शरवादिदत्तवार्ता सहामुना मधुरागामी न स्वभृत्यनीतत्सुहृदत्योमिल कुसूर्यवर्मशिनमसा वपश्यत् (?) । वयमुन्मत्तबन्बो बन्धुदत्तस्यानामयं श्रुत्वा तस्मै स्ववातां समादिशत् । पित्रे च विनयवत्याः । तथैव चाभ्यर्थितः सम्प्रधार्य गुरुसुहृद्भिः शूरसेनामप्युदवन्नगमच्च । बन्धुदत्तः सचरयैवैयं राजस्थालाकामिकविरभयात् पुराधि वासितेति रङ्गपना कामदर्शयत् ( ! ) । अर्जुनकश्च विन्ध्यादायातवान् । 1. L about 15 letters 2. 24 3. 5 folos are missing here. "
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy