Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai
View full book text
________________
अवन्तिसुन्दरी ।
तथा च शिक्षातन्त्रे मन्त्रनिर्वचने शब्दानुशासने यज्ञविद्यायोज्यो (?) ज्ञाने छन्दोविभागे (वे) चक्षण्यं परमवापन् । अपि च मानववासिष्ठ गौवमादिषु धर्मशास्त्रे - ब्बैौशनसबार्हस्पत्यवैशालाक्ष बाहुदन्तकादिष्वर्थशास्त्रेषु बाभ्रव्यानादिस्मृतेषु
कामसूत्रेषु वार्ताविस्तरेषु न्यक्षायामान्त्रीशिक्यां समग्रेषु च जढरतुरगज्ञेषु
2
3
"
1
पारमारुरुहुः स्वातांस्नुहनि यन्त्रित्वा ( ? ) सकलासु सर्वानेव सर्वत्र सर्वगुणैरत्यर्थमत्यशेत राजवाहनः । स्नेहन तु सम एवाभवत् । इत्थं च परिसमापिततीर्थवासेषु तरुणीभवत्सु च दारकेषु प्रमाणं चापूर्य षोडश हर्षमिव पित्रोरुत्सारयति राजवाहने राजहंस (ज्या ? जा ) याद्वितीयं सम्प्रधार्य विज्ञापयाम्बभूवुः । देव विजय ( प्रा ? प्रया) णसमय एव देवस्य राजवानस्य देवतोद्दिष्टो वर्तते । नार्हति स्निहिति (रि) रीहितमिह विहन्तुम् | नार्थोऽप्यनर्थपर्यन्तश्रेयतिक्तमौषधमधुरङ्ग रोपसृष्टे मतोऽस्य तेजसां निधेरासनेऽभ्युदये विरमतु विरमतु विस्तमोमयी विभावरील विरहचिन्ता रत्न - शिलापट्टीवर इदानीं ददात्वयमलं कुमारपलीमपा येर्न राजलक्ष्म्यै ( ? ) सा खल्वेनं गहनगह्वरगनधिगच्छन्ती खेदायैव दीर्घमन्विच्छति । निर्गच्छतु वनादयं महावराह इवोद्धरन् घरामवधूताहिमकरमाधा पुरुषोत्तंस्तमेतमनुतचित्रमण्डलमहाकारम्भमिव लम्भयन्त ( १ ) दृष्टिफलानि दृष्ट्वा सनाथीभवद( ही ) भिनन्द (भ ! भु) वनमिति । प्रक्रान्त एव सुतविरहे सद्यः क्लिष्टवर्णा पर्याकुलबभूव देवी वसुमती । देवोऽपि निवेदितात्मानन्दविरहो जहद मानुषमप्यवष्टम्भदीनदृष्टि : क्षीणपुण्य इव शुष्यन्मुखः शुचा परीतः
।
•
....
... .
·
13
पपात भूमौ । अ जावपि दशरथे दृष्टशक्तिः पुत्रशङ्का इत्य (वि ? बि )
10.
1. L about 10 letters 3. Space fot 4 letters left blank,
2.
15
२०५

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284