Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai
View full book text
________________
आचार्यदण्डविरचिता
चामुया जातस्य जामिपुत्रस्योत्सादनम् । इदं च पश्यतो मम जुगुप्सैवास्यां स्त्री(बातौ) जाता । सा स्ववियपरेऽपि स्मरणेनापि मोहनक्षम विष (म ) वल्ली दर्शनेनापि हृदयवन्धनसमर्या कूटवागुराश्रयणेनापि शिवलूनि शिलालसन्धारामं कुरुं मयैषं दृष्टं हृदयमावेशयन्ति मितचलोस् मयि वलणं कममुल्सारयति श्रीकुमयिपालिकं सकोचनमाचरति निषयेव नियतिमन्दमेवया नेतिभिरिवावेशं गाहय मयातैरज्ञातं स्वान्तन्नस्वतन्त्रयति घीपरिवर भिचाराद् भद्राकारबलिशलभानाकर्षत्यभावाय पुरुषान् (१) । अपि चेयमुपच (यं यः)
3
1
2
चापलानां व्यलीकानामुपस्तम्भनं ........ मुतेजनमुन्मदानामुद T
....
.....
.000
थामयनश्वशुरस्य साहाय्ये नियुक्तः सकलत्रकोशवाहनो गत्वाटव्यां शबर लुप्त सर्व (योई? स्वो ह) त्वा बहूनरमभिर्नशङ्खोश्च मुह्यत् (?) । अबुद्ध्यत च बद्ध(च १श्च) ण्डिका गृहे पुरस्सपुत्रायाः प्रवासकर्शिताङ्गयष्टेरार्यदास्याः । सा त्वासिदितदबन्धमक्ष्णास्त्रस्यमारयेन चामुञ्चति ता पादयोस्सनिपात्य च शबरवृद्धानवादति येनायं दत्तो मेऽर्भको यस्यैवेयमटवीस्वाम्यं समर्थ्य प्रेम्ना पिता सोऽयमिति दृष्टैश्चैतेः नाधिकृतस्तान् यथार्हमर्थ्यमानोऽनुगृह्वानः शरवादिदत्तवार्ता सहामुना मधुरागामी न स्वभृत्यनीतत्सुहृदत्योमिल कुसूर्यवर्मशिनमसा वपश्यत् (?) । वयमुन्मत्तबन्बो बन्धुदत्तस्यानामयं श्रुत्वा तस्मै स्ववातां समादिशत् । पित्रे च विनयवत्याः । तथैव चाभ्यर्थितः सम्प्रधार्य गुरुसुहृद्भिः शूरसेनामप्युदवन्नगमच्च । बन्धुदत्तः सचरयैवैयं राजस्थालाकामिकविरभयात् पुराधि वासितेति रङ्गपना कामदर्शयत् ( ! ) । अर्जुनकश्च विन्ध्यादायातवान् ।
1. L about 15 letters
2.
24
3.
5 folos are missing here.
"

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284