Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai
View full book text
________________
अवन्तिसुन्दरी ।
वरुणिना प्र ...... स नासि पात्रं नैष्ठिकव्रतस्य । न चान्यदस्ति गार्हस्थ्याद् गरिष्ठम् । गृहाश्रमो हि शेषाश्रमाणां विश्रमाद्वारैश्च काश्यपतीर्थश्रीनदीहृदयस्वब ......... श्वरकोटितीर्थमुख्यैश्च मङ्गळीकत' दिशमुदीची तपस्यामातरमतिशेते इति शक्यते वक्तुम् १) । न मन्दाकिन्यां धर्मनिर्मिताया भगवत्याः कवेरदुहि ....... प्रकृष्टशुद्धयश्च तट इव तदुत्सङ्गवासिष्वप्रहारेष्वप्रजन्मानः षट्त्रिंशतं वर्षाण्यर्धपादमाग्रहाणाद धा त्रय्या द्वयोरेकस्य वा वेदस्यापि परत ....... गुरुकुलसमावृत्ताः स्नात्वा सतः सवर्णान् सभ्रातृकानसगोत्रान् सुकर्मा नामा श्रोत्रियपुरुषभूयिष्ठेवृद्धिमत्सु तुल्येषु कुलेषूत्पन्नानन्यूना(न)धिकमृदुमनोहराङ्गान् अपिलानपिङ्गलाक्षान् मृदुस्वरां ...... नुदर्शनके(श)दशनलोग्नं। चन्द्रवृक्षपक्षिप्रेष्यजनविषधराप्यविषयेण सुमजलेन सुखोधेन नातिदीर्घेण दीर्वान्तेन लक्षिताः त्रिवर्षापहत्यूनवय सो विनयलक्षणोदारान् दारान् ब्राह्मदेवार्षप्राजापत्यानामन्यतमेन विरह ! )वाहेनाहृत्य वर्मवर्जभृत्यगृह्यतु सविनोक्लिष्ट धर्नास्वमार्गसञ्चितार्थान् (?) पञ्चयज्ञान् पञ्चसू(ने ? ना)नोदि.तो ? नो) जपहोम. भू(त)बलिब्राह्मणार्चनपितृसन्तर्पणात्मकानाहुत(हुत)प्रहुत(ब्र ? ब्रा)महुत(प्रकाशिका ? प्राशिता)ख्यान् प्रवर्तयन्तो बालातुरगर्भिणीभृत्यभुक्तयनन्तरं स्वयं भोक्तारो वैश्वदेवनिवृत्त्युत्तरकालपातानां चातिथीनां बलिहृति यथाशक्तयाशयितारः
1. Labout 14 letters. 2. , 22 , 3. 24
4. 5.
L about 16 letters , 2 ,

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284