Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai

View full book text
Previous | Next

Page 229
________________ अवन्तिसुन्दरी । लुबिनिशितशङ्कत ?) शतान्तराळवर्तिनि पुष्पसञ्चयमृदुनि (पु) ष्पभाजन एव मे नातिपीडं निगरुडवो न्यपतत् ( ? ) । नियतिविलासविस्मितेन च मयोपसृत्यायमादराद् गृहीत्वा धाध्याः सन्निधिमनायि । निरूष्माणमिव च तां निशाम्य पुनरस्य जननीसन्दर्शने सुचिरतानिष्पन्नयलेनायमपि नावत्वरभिदानी - मसुभिरप्रोषितः कर्तुमितिद्य (!) मत्वा पथि पशुपालकुलेषु मिक्षितया क्षीरमात्रया निर्वर्त्यमानप्राणयात्रः क्रमेणेमं वामदेवाश्रमं समानीयत । भगवनियोगेन च महाराजोपान्तिकमिति । (श्व श्रुत्वा च जनुषान्ध इव लब्धचक्षुर्नष्टसुहृत्तनयदर्शनादभ्यनन्दन्नरेन्द्रः । सहर्षविस्मयपरि (जि ?) हितेन च तस्मिन्नर्भके दत्तपुष्पोद्भवना (म) न्यन्यो (न्य चि ? ऽपि ) ब्राह्मण कुमारमे (नं ? कं) पुण्डरीकवर्णमादाय तमेवानुं वामदेवाश्रम ( पद ? ) मुपससाद । ( च १ स ) चापि विश्रमय्य पृच्छयमानः प्रचक्रमे (ण ?) क्रमेणाभिधातुम् । अहमप्यरकाेमृतीकः (?) कीर्तिदेवो नाम ब्राह्मणस्तीर्थयात्रागतः कुमारीमभिगच्छन्नन्तरा कावेरीकच्छवर्ती कश्विदार्यः पाटलिपुत्रकः सत्यशर्मा नाम सर्वातिथिरनूचानः प्रतिवसतीत्याकर्ण्य तं दिदृक्षुर्गतस्तमुद्विग्नवर्णं मलिनवेषया प्रोषितस्वस्त्येव ब्राह्मण्योपास्यमानं ज्वर इवागारे वर्तमानमद्राक्षम् । तेन चामतिथिपदादातिथेयेन्ना पश्चितोपचिता काल्पखेदः (!) सुखोपविष्टः सरसं कथान्तरे तमब्रवम् । भो महाब्राह्मण | चिरसंसृष्टादन्यदेश्यात् क्षणदृष्टोऽपि स्वदेशजो भवति भजनं विस्रम्भस्य । यत इदमपरिचितविबन्धयायाकाम्यमप्युचितमिव (?) हृदयमिति भवन्तमनुयुयुक्षते, क्षमश्चेद्विवरीतुं व्याहरिष्यसि । श्रतो हि पाटलिपुत्रः । शुद्धिमदेशमध्यपातिनो रम्या राजन्वन्तश्च मगधाः । 25 १९६

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284