________________
अवन्तिसुन्दरी ।
लुबिनिशितशङ्कत ?) शतान्तराळवर्तिनि पुष्पसञ्चयमृदुनि (पु) ष्पभाजन एव मे नातिपीडं निगरुडवो न्यपतत् ( ? ) । नियतिविलासविस्मितेन च मयोपसृत्यायमादराद् गृहीत्वा धाध्याः सन्निधिमनायि । निरूष्माणमिव च तां निशाम्य पुनरस्य जननीसन्दर्शने सुचिरतानिष्पन्नयलेनायमपि नावत्वरभिदानी - मसुभिरप्रोषितः कर्तुमितिद्य (!) मत्वा पथि पशुपालकुलेषु मिक्षितया क्षीरमात्रया निर्वर्त्यमानप्राणयात्रः क्रमेणेमं वामदेवाश्रमं समानीयत । भगवनियोगेन च महाराजोपान्तिकमिति । (श्व श्रुत्वा च जनुषान्ध इव लब्धचक्षुर्नष्टसुहृत्तनयदर्शनादभ्यनन्दन्नरेन्द्रः । सहर्षविस्मयपरि (जि ?) हितेन च तस्मिन्नर्भके दत्तपुष्पोद्भवना (म) न्यन्यो (न्य चि ? ऽपि ) ब्राह्मण कुमारमे (नं ? कं) पुण्डरीकवर्णमादाय तमेवानुं वामदेवाश्रम ( पद ? ) मुपससाद । ( च १ स ) चापि विश्रमय्य पृच्छयमानः प्रचक्रमे (ण ?) क्रमेणाभिधातुम् । अहमप्यरकाेमृतीकः (?) कीर्तिदेवो नाम ब्राह्मणस्तीर्थयात्रागतः कुमारीमभिगच्छन्नन्तरा कावेरीकच्छवर्ती कश्विदार्यः पाटलिपुत्रकः सत्यशर्मा नाम सर्वातिथिरनूचानः प्रतिवसतीत्याकर्ण्य तं दिदृक्षुर्गतस्तमुद्विग्नवर्णं मलिनवेषया प्रोषितस्वस्त्येव ब्राह्मण्योपास्यमानं ज्वर इवागारे वर्तमानमद्राक्षम् । तेन चामतिथिपदादातिथेयेन्ना पश्चितोपचिता काल्पखेदः (!) सुखोपविष्टः सरसं कथान्तरे तमब्रवम् । भो महाब्राह्मण | चिरसंसृष्टादन्यदेश्यात् क्षणदृष्टोऽपि स्वदेशजो भवति भजनं विस्रम्भस्य । यत इदमपरिचितविबन्धयायाकाम्यमप्युचितमिव (?) हृदयमिति भवन्तमनुयुयुक्षते, क्षमश्चेद्विवरीतुं व्याहरिष्यसि । श्रतो हि पाटलिपुत्रः । शुद्धिमदेशमध्यपातिनो रम्या राजन्वन्तश्च मगधाः ।
25
१९६