SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ १९४ आचार्वदण्डिविरचिता ततः प्रोप्य विधिवदपि वैधरेय इव कथमिमं दिशं कोणमभिवत्स्यपीदत मितं कमित्युसय्य वयः पदं गार्हस्थ्ये तत्रापि जटिलीपाल'. . ष्टवामा(१) नैष्ठिक इव लक्ष्यसे । लक्ष्यते चेय(मो ! मु)षसीव ... लख मलीमसा कृपणदर्शना चात्रभवतो ब्राह्मणी। उद्वेजनीययौवनारम्मदोष इवायमस्या रूपलक्ष्यः प्रश्रयः । प्रस्रवेन चास्याः पीयेते स्त ! | स्तनन्ध(य)श्च (ने:ने)ह दृष्टः । तसर्व हेतुमद्भावितुमर्हतीति । स त्ववोचत् । सौग्य ! समर्थमिदं। समस्तमपीदमविवेकस्य वा विषयो. पस्तीणचेतसो वा न मे सम्भ्रमापतितम् । एष चास्मि गुरुकुलोषितः । ममापि चैतत् प्रतीतमेव । यथा सरस्वतीहषद्वन्योरन्तरं ब्रह्मावर्तः । प्रगनातरः कुरुक्षेत्रमत्स्यपाञ्चालशूरसे(नयो ? ना:) ब्रह्मर्पिदेशः । ततो हिमन हुन्थ्य(वद ? वि)नशनप्र(यो ? या)गमध्यर्ती मध्यदेशः । पुनः पूर्वापर नापतीनामन्तराळमार्यावर्तः। कृष्णशारविहा(य१र)भूमयस्तु (विज्ञाय ? यशिय) शिष्टं सन :)हितं म्लेच्छभोग्यमयोग्यमग्रजन्मनामिति । ..एमपुरवास्तव्यस्थाङ्गिरसगोत्रस्य मतिशर्मनाम्नो ब्रह्मक्षत्रप्रतीक्षस्य .. तु(त्या ? त्य)वृत्तस्य सत्यशर्मा नाम सूनुः। सुमतिनाम४नातयानी वृत्तोपनयनयोस्तीर्थावाप्तविद्ययो ......... प्रकृत्यास्मि तीर्थयात्रासत्वरः गस गन्धोऽपि सन्नूर्ध्वरेतसां गतौ(१) कुमारीमुद्दिश्य स्नातुमागतोऽस्मि । मलयकन्दरोपान्त चा(रु १ रिणा तु मैत्रा i. about a letters
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy