SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ १९५ आचार्यदण्डिविरचिता 3 नईतो नम(सं ! सः)क्षरन्तीमिरर्षमात्राभिराभिर्धारामिधूननामश्वमन्देतरकरकटाशब्ददतवन्तवीणाचार्याः सर्वामेव शर्वरीमाईयन्तः फूत्कारिणः समीरिणः, अतिकरुणहुनस्तम्भमुसप्तवान्वृत्तिन्ध (!) । तामहं तापयितुकामा तदभ्याशे श्वापद . .. . मनन्यप्रत्यक्षत्वादाशस्य (महत्ये । वहन्त्ये)वनमर्भकं वहिमान्विच्छामीति वचसि पूर्ण ए(ब) तिर्यग् दीयमानहसताम्रष्टिः पृष्ठतोऽमिपत्य जर(तिती)मतिपनपीतस्कन्धपीठत्वादनति ...... शिरोपरां विधाय बलिननबलकुलिशवर्तिना पमतकवलोऽप्यवधानविपिनगुल्मच्दच्छिदुरवेगमदादुमयतोऽसौ नाग. बद्विधामशेषरोष ....... कटकोऽपि वन्यकुञ्जरः कोऽपि कुण्डलितहस्त. काण्डोऽभिपत्य प्रहृत्य पार्श्वे बृहत्पुरितत्पुरितदन्तकोटिस्तत्कळेबरमपाधृतानन· कु . . . . . . रुक्षिप्तवान्( ?)। उद्धृतयैव तु तदा तु तज्जर(न्ती ! ती)कर. तलपरिप्रष्टं बालमेनं रुदन्तमुव्या पल्लवकबलमिव स(लि ! ली)लमीषद्वलिते ...... वनगजाय दत्त्वैनं मोचयामि मोचयितस्यास्य कोऽप्युभ्युवा(१) ह(न्ति ! स्ति)नस्तम्य मस्तकतरे मस्तिष्कमासगृध्रुरस(म्य !)अपातमपत(दुप्र!) दुअमितः सिंहः । तदावेगा . . . . . . क्षिप्तमूर्तिरपतन्मरुत्पथात् पल !) नसफललम्पटेन विटपकोटिवर्तिना केनापि महाप्रमाणेन वानरेण प्रसार्य पाणिं सर्वप्राणिपुण्यसन्दोहेन प्रत्यगृह्यत । तेनापि निपुणमअप्रत्यानि चलित ... लदश्रुभ्रमितचपलचक्षुषा मुखेन मुहुर्मुहुरभिनि(क्षि! रू)प्य निष्फल. प्रयासेन शिथिलमुक्तसंसककि(स)लयशय्याकोमलामु कोटराग्रपरम्परामु लम्ब 1. 2. 3. 4. L. about 2 letters. 10 , , 20 25 .. 5. L. about 24 letters 6, 20 , , 12 , N 7
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy