________________
अवन्तिसुन्दरी।
१९१
(भो ! शो)भने(हिहि) सुव्रतां विधिवत् प्रत्यपादयत् । तद्वीपेश्वरस्य तद्विमवानादायातमा वन्तमपि कालांशश्रेणीप्रामाण्यादवस्थितानां तमेवेश्वरमन्वमंस्त(?) । मादृशेन चामौ भागेन(?) भुवनरत्नभूतया च दयितयैकदिवसमिव संवत्सरान् बहूनुपित्वा यहच्छयैकदा कुतश्चित् सांयात्रिकात् पुष्पपुरेश्वरस्य राज्ञो रिपुञ्जयस्य प्रव्रज्या पितुः पद्मोद्भवस्य स्वर्गारोहणं कुमारस्य राजहंसस्याभिषिक्तस्य गुणसम्पत्या राज्यक्रम भ्रात्रोश्च सुश्रुतसुमन्त्रयोर्मन्त्रिपदप्राप्तिमाकर्ण्य तदवलोकनोत्सुकोऽनुमान्य श्वशुरं सह वध्वा नगरसन्निभाभिन्नभिरुह्यमानधुम्नराशिरम्बुपथमवतीर्णः । अ(स्यु ? णःसू )दीर्णोत्कलिकासमुत्थेन चण्डवातेन पर्यासितास्त्रसुकरप्रतिसमाधानविधुरास्वविह्वल कुक्षिधारोद्घोषितसमुद्रोद्देशवैषम्यासु गृहविकारघोरोत्पाटितहृदये(बु) निर्विणनिर्यामकासु प्रपतितासु नौषु स यथायथम मंशमिव जनमवलुम्पत्सु गन्धशैलतुल्येषु कल्लोलेषु स्वभावसुकुमारापि त्रासपरवशापि गर्भभारखेदिता दैवाद् देव्यापन्नजीवितया मया सहैकफलकलमा नातिदूरे तारव्याहारिणा प्रियेण सदयमाश्वास्यमाना पुनरमुष्मिन्नूमिवेगवशातिवृत्तवृष्टिगोचरे तत्रै मर्तुमुद्यता जन्मान्तरसम्प्रयोगोपपादनसदृष्टसामर्थ्यस्य सप्रसादस्य दैवस्यैकदेहे प्रतिसम्बन्धनमनतिभारं बोधयन्त्या मयैव प्रतिक्षणं रक्ष्यमाणा मत्सुता कथञ्चिद् वेलामाश्लिष्टवती(!)। वेलापथेन चातिदूरं परिभ्रम्यानुपलभ्य भर्तृवृत्तान्तमिमां रात्रिमुत्ता(दा ! ता)नुवर्तिनीति सनपदैः परिदेवितैः क्षपयित्वा यदृच्छयास्मिन्निजने वने पृथुकमेनं प्रसूतवती । स्वशक्तिरचितपर्णशाखाकुटीरकया तु मयो(श्व ? पच)र्यमाणायां वन्येन वर्तमा(नां ? नायां) तस्यां झटिति जातो जातवेदापेरपपन्नराजिमिव द्यामप्यालिबमानो ज्वलजिह्वाभिर कुरेणास्मात् पर्यरन्ध रुद्धश्च संबद्धजट कमावू एव