SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ १९० 1 शोकोऽयं प्रतिवसन्तमनुत्सवोत्तरासु मदनत्रयोदशीषु दयिताहस्तपल्लवदसरक्तन्नन्दनपङ्कजं चाङ्गुलो हरलोचनवह्निव लाम्बित इव हृच्छयश्विरपञ्च वीरनामा लक्षयामि चूतपोनकं यश्चतुर्दशं शस्त्रोत्कीर्णपार्श्वपालिकोऽपि वकुलचम्पकसालपाटलाङ्कुरः स्वकालप्रकर्षेण सम्प्रत्य 9 मशोभत 4 ... आचार्यदविरचिता पूर्णस्कन्धः सन्दृश्यते . कटाहा हाटकस्य पूर्ण मभ्यामहतोन्दइतेऽद्यापि नूनमुदृताः (!) । यतोऽयं तदूष्मतप्तस्तपस्वी पारावतः पाण्डुधूसर पुण्डरीकानि । 7 पर्णवर्णः परिणामेऽपि राजाम तदेतत् प्राकृत ( जाल ?) पुष्पजाल जटिलमधुना स्थानमानाबरोपितस्यानुकरोति पुंसः । क्रीडापर्वतकश्च सोऽयं ..... तदङ्ग परिमळा मोदवा सितमधुरकन्दरं दरीगृहोमादिदानीमुदमाम्य मुस्कण्डयतीति जन्मान्तरव्यतिकरानुबन्धिनी! बीनि) वानि चिन्तयत्रेव त्वत्सखीजनाहरणादानुसार द तदृष्टिर परिज्ञात निपाते स्थानमनुपपन्नमित्यमुना मालतीलतागृहेणान्तरितः स्थितो निशम्य पुनः पतिव्रतायास्तदपास्तवामून मृच्छतो विलापात्यिषीय मनसः (१) सत्वरमुपसृतोऽहमित्युल्लपनमेव कान्तमुक्कम्पिना करपल्लवयुगळेन चरणपङ्कजयोर्गृहीत्वा दीर्घप्रवासविनिवृत्ता (य) तस्मै पाद्यमिव नयनधाराभिः प्रयच्छन्ती मुक्तकण्ठं शेदितुं प्रवृत्ता । तत्रान्तरे कालगुप्तः कन्यकायाः पिता परिजनमुखादिमं वृत्तान्तमागमय्य जातहर्षः स्वयमेवाभिगम्य जामातरं सह दुहित्रा गृहानिनैषीत् । निद्दितवस्तुदर्शना (दि)भिव सर्वलोकप्रत्यायितात्मनेऽस्में 3 8 ..... 1. L. about 2 letters. 2. 5 3. 4. 5 ..... पञ्चवर्णा . 7. क. 5. L about 24 Ictters. 6 2 18 4 .. 6 77 १ 19 8 .....
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy