Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai
View full book text
________________
११२
आचार्यवाणिविरचिता
तदाशहशक्तिरासीदत्र निर्मासितानि तान्यलीमापातसहस्राणि येषामागृहीत राजपुरुषकारणामुभयलोकभ्रंशमूलोपदेशं दानपिण्डितानामचापि च यममियोगभूमयो मधुरविमदनदाहोद्वेजितस्तपस्यति पात्रसनिहितः कुसुमपादपेषु(!) काकद्विषोऽपि चैते .... त्वं द्विजत्वं चार्थयुक्तं दर्शयन्तीति प्रीयमाणमानसस्तमेव पूर्वसरं सारापोतकमनुसरन् किञ्चिदन्त(र)मनुपसत्यातिमहति महीशिखण्डव इव कुसुमचन्द्रकस्त ........ देशमृतलवकालिकळवशवस्यन्दविसृतलमा विकिरति मधुशीकरवर्षबिन्दुसन्ततिरुचिरपौतवल्कमदम्भपूषितगर्भपर्यन्तपल्लवपुटे मुनिवृन्दारकवृन्दसन्दर्शित .... निकरदपं तुरामलाविवोल्लसत्युदप्रतपःस्पृहयेव पीतसकल. वासरोष्ठमणिमुष्करबीजाक्षवलय इव षट्चरणचक्र जपश्रद्धया साभिलाषं परिवर्तयति) ... माधवीलतामण्टपे तदुपस्तम्भसाधारणाधिकारस्य नातिमहतो नागपोतस्व स्कन्धोपायेण श्लक्ष्णवेदिकाप्रतिष्ठापिते प्रतिष्ठित(ष्णो कृष्णा) जिनास्तरवेत्रविणेत्रविष्टरे समुपविष्टमहाय वसायवि ताध्यात्मविद्या (घ्याव्या)ख्यानविरतपोषं (१) पीयूषदानावसानविश्रान्तधीरध्वनिमिव दुग्धजलधिमालोकातिशयलाभकृष्टरनवमरसमावितरुत्कण्टकमतिमिरुप जातप्रबोधैः पुण्डरीकैरि(व) सवितारमुन्मुखैमुनिमिरभि(हन्यावन्य)मानमिन्द्रीन्दु)मृगमिवाचिरपीतप्राकृतामृतमन्दतृष्णं विधामृतमन्दतृष्णं विद्यामृतपा(लनवानला)लसागतमतिविश्वासादशंकाश्लिष्टशरीरमाश्रमकुर(शख ! शाव)कमाई कराभिमर्शनेन वी(जात)रा(जग)तया सदयमनुगृहन्तं तपस इव चरणलग्नस्य दुग्धकामस्य कस्यापि हंसपोतस्य नखप्रभाप्रसरपानव्यसनः विसमारसान्तिसन्तर्जनादवनयन्नतापसकुमारकामनाप्रभोद्वाहणं जितकाशिने शुक पोतकाय प्रोत्साहाईणं स्वकरेणैव क(शोठो)र(साडा)डिमीफलस्फुटितगर्मनिक
1. L about 10 lettees 2. , 14 ,
3. L about 16 letters 4.
8 ..

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284