Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai

View full book text
Previous | Next

Page 201
________________ अवन्तिसुन्दरी । रिवात्मजजीन)नोत्स(वम : वा)नुभवः । कश्चायं प्रकारो यदस्यैवमात्मनः शरीरान्तरितादस्यैव पु(न)रिमेऽपि पञ्चविकल्पाः पञ्चबालकाः समं समभवन्निति हर्षभरेणातिमात्र पीडवमान इव तस्थौ । सु(गु ? म)तिस्त्व(म ! )प्रवीत् । न(तुनु) देव प्रहतमेवेदं यथा सारवत्स्योशवाश्मस्विव तुहिनतेजसी खुखदुःखेति प्रीहीभवनी मेतरेषमहस्सु च प्रपतितान्यगेष्विव मृगशृगाणि व्यसनान्येव व्यसनमापद्यन्ते(?) । व्यापद्यतश्च विरसामानोऽपि व्यवसापवता विलायमाना नियतं पारावारोमय इवान्ते महान्तं काममावहन्ति भवासश्च तेजस्विनस्तिग्ममोरिवावसौदर्शनमात्रमप्रमचस्प जगतो न तु स्थास्नुलिप्तर्वानुमावं भाजनमेव भवानीदृशस्य कल्याणप्र(१)श्वस्य(?) । न(नु) वसन्त एव स्वभावसुरभौ निपतन्ति जगदानन्दभूमयः कुसुमातिशयाः । क चायमन्यत्र चक्रवर्ती जन्मग्रहणं कर्तुमर्हति । तमन्तरेण क्षीरसिन्धु. मस्ति क(!)श्चिदुद्धः कौस्तुभमणेः । त्रिभुवनसुकृतमयानां च पार्थिवानामुत्पत्ती नातिचित्रीयते नानुनिष्पादिनामुपकरणानां सामग्री ननुवकसन्तवोसरमनु विकसन्ति पङ्कजाकराः(!)। तदेतेऽपि पञ्च (बलका ! बालकाः) कुसुमकोमलमूर्तयः शरा इव शरीरजन्मनस्तवोत्पतत इव स्वार्थसाधनाय हस्तेकृता इति । अपि च मन्त्रिणो हृद्यसम्म नमानन्दधुरमिवोद्विरन्तस्तत्कालोचिताभिः सुचिरमासाञ्चक्रिरे । प्रौढे च प्रदोषसमये राज्ञाज्ञप्ता जुजुषुस्तोषवन्तो य(दा स्वा ? यास्व)मास्पदम् । नृपेन्द्रोऽपि निजे पर्णभवने शयनीयमभजत । प्रीत्या चोपगूढस्तं निशांशमप्यनीनयत् । अब गुणिनि नक्षत्रे प्रशस्तायां तिथौ सम्पन्ने मुहूर्ते सह महर्षिणा संमन्त्र्य त्रिलोक्योमस्यां सर्वत एव राजनेम्पत्येनधिष्ठिता(!) यथास्वं मारमेतेषाच वाहयितेति यथोदितेन विधिना राजवाहनं नाम राजसूनुं राजकीयो गुरुग्धकार ।

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284