________________
अवन्तिसुन्दरी ।
रिवात्मजजीन)नोत्स(वम : वा)नुभवः । कश्चायं प्रकारो यदस्यैवमात्मनः शरीरान्तरितादस्यैव पु(न)रिमेऽपि पञ्चविकल्पाः पञ्चबालकाः समं समभवन्निति हर्षभरेणातिमात्र पीडवमान इव तस्थौ । सु(गु ? म)तिस्त्व(म ! )प्रवीत् । न(तुनु) देव प्रहतमेवेदं यथा सारवत्स्योशवाश्मस्विव तुहिनतेजसी खुखदुःखेति प्रीहीभवनी मेतरेषमहस्सु च प्रपतितान्यगेष्विव मृगशृगाणि व्यसनान्येव व्यसनमापद्यन्ते(?) । व्यापद्यतश्च विरसामानोऽपि व्यवसापवता विलायमाना नियतं पारावारोमय इवान्ते महान्तं काममावहन्ति भवासश्च तेजस्विनस्तिग्ममोरिवावसौदर्शनमात्रमप्रमचस्प जगतो न तु स्थास्नुलिप्तर्वानुमावं भाजनमेव भवानीदृशस्य कल्याणप्र(१)श्वस्य(?) । न(नु) वसन्त एव स्वभावसुरभौ निपतन्ति जगदानन्दभूमयः कुसुमातिशयाः । क चायमन्यत्र चक्रवर्ती जन्मग्रहणं कर्तुमर्हति । तमन्तरेण क्षीरसिन्धु. मस्ति क(!)श्चिदुद्धः कौस्तुभमणेः । त्रिभुवनसुकृतमयानां च पार्थिवानामुत्पत्ती नातिचित्रीयते नानुनिष्पादिनामुपकरणानां सामग्री ननुवकसन्तवोसरमनु विकसन्ति पङ्कजाकराः(!)। तदेतेऽपि पञ्च (बलका ! बालकाः) कुसुमकोमलमूर्तयः शरा इव शरीरजन्मनस्तवोत्पतत इव स्वार्थसाधनाय हस्तेकृता इति । अपि च मन्त्रिणो हृद्यसम्म नमानन्दधुरमिवोद्विरन्तस्तत्कालोचिताभिः सुचिरमासाञ्चक्रिरे । प्रौढे च प्रदोषसमये राज्ञाज्ञप्ता जुजुषुस्तोषवन्तो य(दा स्वा ? यास्व)मास्पदम् । नृपेन्द्रोऽपि निजे पर्णभवने शयनीयमभजत । प्रीत्या चोपगूढस्तं निशांशमप्यनीनयत् ।
अब गुणिनि नक्षत्रे प्रशस्तायां तिथौ सम्पन्ने मुहूर्ते सह महर्षिणा संमन्त्र्य त्रिलोक्योमस्यां सर्वत एव राजनेम्पत्येनधिष्ठिता(!) यथास्वं मारमेतेषाच वाहयितेति यथोदितेन विधिना राजवाहनं नाम राजसूनुं राजकीयो गुरुग्धकार ।