________________
१६१
आचार्याण्डिविरचिता
पुरस्क्रियमाणबहुळहर्षकोलाहलः स्वयञ्च नृत्य(न्) व्याप्रदमनः समदृश्य(ति : त)। चिरादिव च प्रशान्तकलकले काननौकसामनीके सिंहदमनप्राणिपातप्रीणितः पृथिवीपतिरयमपि कुमारस्यानुरूपमेव मित्रमावयोरिवास्मत्पित्रोरिवानयो .... ोदाहायमस्त्विसुलभप्रमादहारगौरवानम्रशिरसं व्याघ्रद(मन)मनुगृह्य सह पित्रा व्यस यत् । विन्ध्यसेना तु गतेऽपि भर्तर्यपारय(विन्ती) कुमारा(दा ?)ननानन्द . . . . . पि सिंहदमनमपश्यन् पितास्य कथं सहेत याहि पुनरप्यागमिष्यसीति देव्या निर्बध्यमाना कथंकथमप्यवितृष्ण ....... पर्यणंसीत् । सञ्चायञ्च(!) मन्त्रिणां चतुर्णा मार्याः पत्नी च पुरोषसः पञ्चापि ताः पञ्चाानिव पञ्चेन्द्रियप्रवृत्तयः पञ्चदारकान् मनोनुकूलानलभन्त । पञ्चभिश्च तैः पञ्चपर्वा विद्रुमाङ्कुर इव कुमारः सुजातः स्ववंशलक्ष्म्याः पर्याप्त भूषणमगण्यत । प्रहृष्टतमेन पित्रा तेषां च गृहेषु स्वजनवत् स्वयमधिष्ठायोर्वीपतिः सर्वाः क्रियाः कारयामास । तथा समृद्धमनोर(थ)श्च म(न्त्री ! त्रि)परिषदि स्वयमिदं बभाषे । चित्रः खलु जीवलोकः। बहुखपाणीव भवितव्यस्य विम्फूर्जितानि । को विमामस्य दशां पश्यन्नपि श्रद्दधीत । तिष्ठतु वा(व ! पोरः । स्वस्यैव मे स्वचरितमत्यन्तपरोक्षमिबालक्ष्यते । स किलेवायं संयुगेषु भ्रमितबद्धनाबभ्रामाद्भुतभ्रमय इवामुग्धाराश्चाक्षमस्कर इव मधुकृद्धिराश्चर्यासिक्षादेश्चित्रिताः पपानायतलतप्रसुप्तश्च जने सुजनदुःखसागरमनभिसरस्सुदुस्तरं तारानुजनहे चाहाय स्वमसन्निहितेन भसि(नवना ! तवता)महाकालनिवासिना नृत्यमिदमनुभूयमानन्यसम्भाव्यसम्भाव्यतया नाभिप्रणयविश्च यं(?)। क चायमष्टादशगणाम्यय॑मानजन्मनश्चक्रपाणे
1. L about 8 letters 2. .. 34 ..
3. L about 16 letters