________________
अवन्तिसुन्दरी।
विकीर्यमाणविविधपुष्परेणुपिष्टातकप्रकरो बभ्राम सुरभिरितस्ततो मन्दमारुतः । प्रसन्नोज्ज्वलमुखीभिर्दिगङ्गनाभिः प्रमोदगी(ति:त)मिवा(गा ! दगा)यि प्रगीतिः । चारणगणगीतरागप्रतिरवेण दिव्यगान्धर्वतूर्यध्वनितपूरितैर्गुहामुखैविध्योऽपि प्रष्ट इव प्रततमुन्ननाद ।
किं बहुना, तन्मुहूर्तमकल्पत स्वर्गभ्याय तद्धर्मकाननं, यनिशाम्य व्यस्मेषत स्मया(द ! न)भिज्ञमनसोऽपि ते तपोनिधयः। स च समग्रो देवतागणः प्रणिपातेन स्वागतेन मधुरव्याहृतेनासनदानेन च यथानुरूपं भूपालेन सम्भावितस्तमामन्त्रयान्तरिक्षं जगाहे । महर्षिरपि वामदेवः कुमारानुभावसंबद्धयैव सहथया सुचिरं स्थित्वा प्रत्यासननियमवेलः कर्तव्यान्युपदिश्य सह तपोधनैः स्वमेवाश्रमं जगाम । तावञ्च कांस्यतालकाहळगोविषाणश ज(म ? )महळान(त? क)तिमिलाशब्देस्तदरण्यमापूरय(न् ? ता) प्रतिपदस्खलितविहलं प्रनृत्यता वृद्धेन व्यालदमनेन, मधुमदहर्षोप. विष्टेनापरेणैव मृत्तमार्गेणाधिकचतुरश्रचारितातिभ्रुवमविरलचरणनिकुञ्जनकणित. नूपरमाविद्धाकुलकुसुमदामधम्मिलबद्धबन्धमसकृदाकुचितप्रसारिताञ्चितोरिक्षप्तभुजलतावलम्बितोत्तरीयमारेचितनितम्बफलकाचालमेखलमान्दोलितकर्णपाशलोलकुण्ड - लावघट्टितांसमनवधानस्खलितपादविषमितलयमायासस्त्वासभिन्नगीतरागमावर्जित - पृथुपयोधरहारमारब्धानन्दनृत्या प्रवृत्तशबरीसहस्रमध्यवर्तिन्या विन्ध्यसेनया, निनतिषावारतरलितनितम्बभागमातामहीपतिपरिगृहीतेन(?) च त्रिमासजातेन किमपि मुग्धमुखमुद्गर्जता सिंहदमनेन, बृत्य(तं ! ता) गायता स्वेळतोनदता समास्फोटयता सचट्टयता च सुमदोद्धतेनालीलपदप्रबन्धोहारिणा(?) तुम्बुरुतुमुरुपुर्मुखकिरातबर्बरपुलिन्दगिल्लमालमाताप्रायेण महता वनचरसमहेन